पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ भोरतरमनुबद्धनिविरचितभाव्ययुक्त (..., 'तदेव सक्तः सह कर्मोपैति लि मनो यत्र निषक्तगस्य । आष्यान्तं कर्मणातस्य परिष्वेह ययम् । तलाको पुनरेत्यस्मै लोकाय कर्मणे ।। इति नु' अमयमानः । 1. इति सू. क. वाह तदेव सक्तः -- निषक्तमस्य। लिड्श्यतेऽनेनेति लिनं गमकम् । शाश मस्य पीक्स्य मनः पत्र फले निषक्तं निविष्टं भवति, तदेव तत् फलमेव तत्फल भककर्मणा सह देहवियोगकालेऽर्षि सक्तम् एति प्रश्नोतीत्यर्थः । इत्येष श्लोको भवतीत्यन्वयः । प्रकृतमनुसरति प्राप्यन्ते – कर्मणे । अथै संसारी इह लोके फल मुदिश यन् किञ्चित् कर्म करोति, तस्य कर्मणोऽन्तं भोगेनावसानं प्राप्य नफलं भुक्तवेति याकं -- तस्माद् अमुष्माल्लोकादमै लेकष पुनरेति । किमर्थमित्यहि कर्मणे । कर्म कर्तुमित्यर्थः । इति नु कामयमानः । एवं । कामयमानः संसरतीत्यर्थः। 1,तु इति पञ्चोऽयं क्ष्यते । पादम् । उत्तरको हिम्मपत्नोपपादकः द मन इति । भविष्य बर्मानुरूपभधम्। तत्स्थकं भवत्यर्थः । मनसो लिन्ननम् - अयमर्षमा तत्फलं प्राप्स्यसि, तद्भावभावनय। अन्ते तद्विषयभवशालिमनस्मादित्यनुमानको प्रयाम् । निखिलमस्येयन्तः लोकखण्डः अcोलार्ध मान् यः कामयते इति पूर्वोदाहृतार्घषशोकोतर्षष्ठस्यं स्यात् । तर, पर्याप्तमस्य सुतामनथ है सर्वं प्रविलीयति सः 'इति । यदा अथाकामयमान इषेतबनतारे योऽम इति आक्ये भनिन् खण्डश एतदुatशंसाः स्यात् । तदा व पेशभो नियम आप्तम लैप सन् प्रपेति स आरमक्षमः’ इति च उतरवं स्या।। बई ए निमविषयवस्त्र अमषमनप्रस्तावे भूया नान्यथादि । वत्तरशतु पूर्णः अभर्भ मलविषयकः प्रमनुसरतीहैि। ‘ साधुकारी खर्भवती ' ति प्रागुकमिदम्मयत्वमत्र इव धोकमाद्देवर्षः ए त भयगानस्य अमगोपरकअनुभवः सुलन्तरे दान्तरषटप्रहेगेषुम्।