पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.४.] ३३९ तद्यथा तृणजलायुक' तृणस्यासं गवऽयमाक्रममाक्रम्यमानमुप संहरति, एवमेवायमरमेदं शरीरं निहत्य, अविद्यां गमयिस्थऽन्पमापक्रममा ऋग्यात्मानमुपसंहरति ॥ ३ ॥ तद्यथा पेस्री पेशभको मात्रामुपादायान्यत्रयतरं कल्याणतरं स्पं तनुते, एवमेषायमात्मेॐ शरीरं निहत्य अविद्यां गभयित्रऽन्यत्रत्रतरं कल्याणतोरें हर्ष कुरुते पित्र्यं वा गन्धर्वे वा दैवं वा प्राजापत्यं वा आग बाऽन्येषां वा भूतनाम् ॥ ४ ॥ 1. तृणजलू, मा. तथा तृणजलायुका -- आत्मानमुपसंहरति । यथा तृण] जलुल। तृणस्यान्नं अप्रमत्रं गत्वा अन्यं तृणतरलक्षणमक्रमम् - आक्रयते इत्या क्रमः आश्रय इति यावत् । तम् -- आक्रम्य आनित्य आत्मानम् आत्म नेऽपरावयवमुपसंहरति पूर्वतृणवियुक्तं करोति, एघ्रमेवयं संसरन् जीवः इदं प्रकिने शरीरं निहत्य-- तस्यैव विवरणम् अविद्यां गमयित्वेति -- निस्सं बोधतामपायथे: - अन्यम् अन्यशरीरक्षणामक्रमे आश्रयमाक्रम्य खामानं पूर्वस्माच्छरीरादुपसंहरति पूर्वशरीरं त्यजतीत्यर्थः ।। ३ ।। ननु देहान्तशग्मै प्रागुआतमेवोपदनं स्वीकृत्य तदेवोपभुछ वर्णकश्चन् देहानरं करोति, आहोम्पिक्षपूर्वमेवोपादनद्रव्यं स्वीकृत्य करोति । तमाह तंघथा शस्त्री पेशसो भानानुपादायान्यन्नवतरं कथागतरं रूपं अन्येषां वा भूतानाम् । पेशः सुवर्णम्। तत् करोतीति पेशस्कारी सुवर्णकरः पेशसः पूर्वो पातमुवर्णस्य मात्राम् एकदेशमुपादय यथा अन्य कल्याणतरं नवत रव रूपं तनुते कुरते-यद्ध पेशस्करी कोशकारक्रिमिः । स यथा पेशप्तः पटु तन्नः मात्राम् शमुपादाय नकरं कल्याणतरश्च यं जलकं कुरुते – एव मेवायमाना इदं शरीरं निहयान्य रूपं कल्यणतरं नक्षरं कुरुते । अविद्यां गमयित्वेति पूर्ववत् । तदेव रूपं विशिनष्टि पित्र्ये वा --। पित्र्यं पितृभ्यो हितम्, पितृलोकोपभोगयोग्यमित्यर्थः। तथा गान्धर्वं दैवं प्राजापत्यं अस्तं गन्ध ददिलोकोपभोग्यमित्यर्थः। अन्येषां वा भुतना । अन्यभूतसंबन्धि के शरीरं तीत्यर्थः । कथंघचास्य कर्मद्वकं द्रष्टव्यम् ॥ ४ ॥