पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

और्धनिसिविभाग ३ तपुरळामन्तं प्राणोऽनुक्रमति; प्राणमभ्क्रमन्तं सर्वे प्राणा अन्क्रामन्ति; सविज्ञान मवति; सविज्ञानमेवान्ववक्रामति| तं विश्वकर्मणी समन्वारभेते; पूर्वप्रज्ञा च॥ २ ॥ ३३८ .ब.४ तनुमन्तं प्राणोऽनुक्रमति। प्रणमनूक्रामन्तं सर्वे प्राणा अनुक्रमनि। एवमुक्कामन्तं तमध्पनं जीवं मुल्यमाणोऽनु ५धात् उनमति । तं मुरूपnर्ण जीवभकामन्ते तदधीना इतरे प्राणा अनुक्रमन्तीत्यर्थः । सविज्ञानो भवति सविज्ञानमेवान्नवक्रामति । तस्यां दशायामुक्तमन् जीवःमैं यं वाऽपि स्मरन् भावं त्यजयते कळेबरम् । ॐ तमेवैती' त्य्कन्था येन प्राप्तव्ययोनि विषयकसृतिमान् भवतीयर्थः । तच ज्ञानं कर्माधीनम् ; न तु पुत्रमसाध्यम् । 'थै योगिनः प्राणवियोगकाले यतेन चित्रे विनिवेशयन्त ' इति स्मृत्या योगि नामेव हि नरमं ज्ञानं यज्ञसध्यम् । एवं सविज्ञानं प्राप्तव्ययोनिचिन्तनक्तमेव पुरुषं प्रणवर्गाऽन्ववक्रामति अनुगच्छतीत्यर्थः । तं विश्वकर्मणी समन्वारमेते; पूर्वभक्षा च । तें ताश्च पुरुषं विश्वकर्मणी तदनुष्ठितज्ञानकर्मणी पूर्वग्रम्। पूर्ववासना च तिस्र इमा अनुवर्तन्ते । तत्र ज्ञानकर्मणी भोग्यविधयोपधायनधर्थम् पूर्ववासन तु कर्तृत्वभोक्तृत्वर्थश्चानुवर्तते । न हि पूर्वत्रासनां विना कश्चित् – भोक्तुं वा प्रभवति । १ धनभ्यस्ते विषये कैौशञ्चमिन्द्रियाणां भवति । पूर्वानुभव वासनया प्रवृत्तानामिन्द्रियाणामिह जन्मन्यभ्यसमरेणैव कमु चिद क्रियासु चित्र कर्मादिच्क्षणापु कोशलं दृश्यते ; केबिचायतमौकर्ययुद्धापि क्रियञ्च अकौशर्ते द्यते । तदेतत् सर्वं पूर्ववासनोद्भवानुद्वनिभिचकम् । तस्माद्विश्वकर्मपूर्ववमन स्क्षणमेततितयं शाकाटकसंभारामीर्थ परलोकपाथेयमित्यर्थः ॥ २ ॥ ऽविनमेवान्ववसामतीति । प्रस्थानात् प्र सचिनता प्रभुका। प्रतिष मध्येमार्गमपि धर्मभुतक्षनसरसाऽग्रोच्यते इति वा स्यात् । तदा। च सनिमि क्रिय बिशेषपम् । अन्वकमष पूर्ववत् जब एण; अन्यानिवादिति । पूर्वपीति गाहशं शरीरं प्रतिपरस्पते देवतिर्थबनुष्येषु, तत्राक्षरभ्याकुरादिनिर्वापवित्रं ततु नमस्रग्देहड़ेि नेखर्पः ।