पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ ६.बा.भ.] वूड़ीदारण्यकोपनिषत् ३३७ स यत्रैष चाक्षुषः पुरुषः पराङ् पयवर्तते, अथारूपज्ञो भवति ॥ १ ॥ एकीभवति, न पश्यतीत्याछं; एकीभवति, न जिघ्रतीत्याहुः क्रीभवति, न रसयत इत्याहु; एकीभवति, में बदतीत्याहुः; एकी भवति, न शृणोतीत्याहुः; एकीभवति, न अनुत इत्याहुःएकी भवति, न स्पृशतीत्याहुः ; एकीभवति, न विजानातीत्याहुः । तस्य हैतस्य हृदयस्याएं अद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ती वाऽन्येभ्यो वा । शरीरदेशेभ्यः । गत्वाः । प्रकाशकांश इत्यर्थः । इन्द्रियाणीति यावत् - ता एताः समभ्याद दानः – समिति स्वमापेक्षया वेषग्यमुच्यते । अन्येव' प्नेऽप्यभ्यदनम्; न तु सम्यक्प्रवासनमभ्यादानम् । इह तु सवासनमभ्यादार्येत्यर्थः - हृदयमेव पुण्डरीकाकारमन्वत्रामति अन्वगच्छतीत्यर्थः । स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते । चक्षुषे सन्निहितः चक्षुषः । चाक्षुषः पुरुषः इति त्रिय गणो जीव उच्यते । स यत्र यदा पराङ् रूपादिविषयपराङ्मुखस्सन् सूचयदेशे पर्यवर्तत इत्यर्थः। अथारूपकं भवति । अथ तदुतरकाले अयं मुमूर्धः अरूपज्ञो भवति रूपादिविधयान्न जानातीत्यर्थः ॥ १ ॥ एकीभवनि न पश्यतीत्याहुः । अयं मुमूर्धः एकीभवति स्वापकाल वेन्द्रियैः सहैकीभवति ”; अतो न रूपादीन् पश्यतीति पाश्र्वस्था। आहुरि त्यर्थः । एकीभवति न जिघ्रति -- पूर्ववदर्थः। तस्य हैतस्य हृदयस्पानं -- शरीरदेशेभ्यः । तस्य हैतस्य प्रियमाणस्य संबन्धि यत् द्वयम् , जयी नाडीमुखं निर्गमनद्वारं प्रद्योतते उपसंहृतकरपतेजःप्रज्वलितं सत् प्रदीप्त भधेति । तत्प्रकाशितद्वासनेष आम निष्कामति चक्षुरादिद्वारेभ्य इत्यर्थः।। १. अस्यैव क. 2.सहितो भवति. कः 3. मुखान्निर्गमन. क. सुषुप्तिवदत्राप्येकीभावादेषदर्शनम् , न तु थर्मभूनवैकस्यादित्याह एकीभवतीय न चक्षुषे वैयादि । यसँडलूरु निमति, छ नई शरीरे यत्र देशे संतिष्ठते, ततो शयर्थः । ।