पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ श्रोररामानुजमुनिविरचितभाष्ययुक्ता । अत्र.}, बच्छूासि’ भवति ॥ ३८ ॥ इति षष्टध्याये तृतीयं जलणम् ॥ ६–४. स यत्त्रयममाऽऽबधंन्येत्य संमोदमिव न्येति, अथैनमेते प्राणा अभिसमायान्ति। स एतास्तेजोगानः समभ्याददान हुदथमेवान्वचक्रामनि। 1. ऊद्योङ्खी. शां. मा. शरीरमूर्धधासि भवति, तदा अन्तकले संधै प्रण) आयान्तीत्यर्थः ॥ ३८ ॥६-३. अथ, 'एभ्योऽपसंप्रमुच्ये 'युक्तं संप्रमोकं वितरेण वर्णयितुमागते। स यत्नयमस्मऽऽजन्यं न्येत्य सम्मोहमिव भ्येति । सोऽयमात्मा यत्र थसिम् । काले आचर्य अबलस्य भावः आबश्यं यलराहित्यं न्येत्य नितशमेत्य प्राप्य संमोहमिव न्येति प्रतिपद्यते । करणक्षोभात् संमोहं प्रतिपद्यते । इवशब्दोऽ पायें । मोहोपक्रमदशायामित्यर्थः मोहो नाम मरणायाधुसंपति:। तथाहि -- उभयलिङ्गपादे जाग्रत्स्वप्नसुषुति मरणानामन्यतमो मोह इति पूर्वपले प्राप्ते उच्यते -"भुवेऽर्थसंपत्ति; परिशेषान् । न तावत् मुधो जागरितधस्थो भवितुम्हीति, इन्द्रियैर्विषयानिरीक्षणात् । वर्ष स्वमान् पश्यति, निस्संज्ञत्वात् । नापि मृनः, 'प्रणोष्मणोभवात् । न च सुषुप्तः तद्रेक्षण्यात् । सुप्तो हि प्रसन्नवदन निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेर्ध संपति:। अर्धमृतिरिति यावत् । मरणं हि सर्वप्राणवियोगः । सर्वप्राणवियो गोपक्रमकतिपयप्राणसंपतिीच्छा | तौषधादिशत् , कर्मशेषं च सति व3भन्ने प्रयागच्छतः। असतिं तसिन् बाणोष्माणावप्यपच्छनःतस्मादर्धमृतिनूर्द्धनि स्थितम-- अथैनमेते प्राणा अभिसमायन्ति । अथ तदनं वागाद्यः प्राणः । एनमभिसमायन्ति आमनः समीपमायातीत्यर्थः । स एतास्तेजोमात्रः सन स्याददान इत्यमेवान्यचक्रार्मात । सः अस्म। -- तेजोमयो मात्रा तेजी 1. तस्य प्रागोष्मणोरमान् . क. एवं ऊर्भाच्छासि भवतीत्येतदनन्तरं पुनरिह ईषच्छासि भवतीलयन्न व बारी नसन्तमपेक्षितम् । अथापि जीवस्य जननमरणप्रशसिद्धक्षथनाय प्रज्ञानम् ।