पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी.६.३] बृहदारण्यकोपनिषत् ३३५ तघथा राजानमायान्तमुग्रः प्रत्येनसः सूनामष्षोऽत्रैः पानैराव संयैः प्रतिकन्धन्ते, ‘अयमायाति; अयमगच्छती' ति, एवें हैवंविदं । सर्वाणि भूतानि प्रतिकल्पन्त इदं याति; इदमागच्छतीति ॥ ३७ ॥ तद्यथा राजानं प्रयियासन्तप्तजाः प्रत्येनसः सूतग्रामयोऽभिसम यान्ति = एवमेवेममस्मानमन्तकाले सर्वे प्राणा अभिसमायान्ति, यवैतद् तद्यथा राजानम् आगच्छतीति । तत् तत्र प्रपिसिनयोन्यतरे। यथा अभिषिक्तं राजानमायान्तं श्रुत्वा राष्ट्रवर्तिनः सर्वेऽपि उग्रः बातिविशेषाः - कऑपो वा, प्रत्येनसः पापकर्मणि तरफरादिदण्डनादौ नियुक्तः, स्रः वर्ण सइरविशेषाःग्राम्नेतारो ग्रामय्यः - ताश्च ग्रामष्षयश्च सूतभामण्णः – अत्रैः विविधैर्भयैः पानैः पैथविशेषेः आवसथैः प्रसादादिभिश्च, अयं राजा आघाति, अयमागच्छतीति ससंभ्रमं वदन्तः प्रतिकर्पन्ते प्रतीक्षन्ते – एवमेव इ एवं विदं कर्मफलयुक्तं -- संसरनमिति यावत् । कर्मफलं हि प्रस्तुतम् । तद् एवं शब्देन परामृश्यते । विच्छब्दतदर्थापरः - सघाणि भूतानि एतद्भोगोप करणभूत्शरीरसाञ्चनानि सर्वाणि भूतानि ततकर्मप्रयुक्तानि सन्ति फर्मफलोपभोग साधनैः सह, इदं ब्रह्म जीवः आयाति, इदमगच्छतीति ससंभ्रमं प्रनिकन्यन्ते प्रतीक्षन्ते इत्यर्थः । एतच्छरीरत्याग्प्तभन्तमेव शरीरन्तरतद्भोग्यभोगस्नानभोगोपकर गानि परमामसंकल्पवशेन प्रतिपुरुषं समग्राणि भवन्तीत्यर्थः । यद्। उक्तसंसरण अकराभिज्ञस्य सर्वभूतोपजीव्यवं फलमुक्तमिति द्रष्टयम् ॥ ३७ ॥ तथा राजानं - भवति । यथा प्रयिथासन्तं जिगमिषं राजानं दुपजीविन उपभक्षयेनप्रभृतयः पूर्वव्याख्याताः सर्वे तदाज्ञामन्तरेणापि अभि समायान्ति आभिमुख्येमायान्त--एवमेवेममात्मानं = भोक्ताय , यत्र यदा एतत् 1. अजिंधपरः, क • --- • • •. ---------------- इदं मयतीति । प्रतीयमासीषत् प्राप्यमानान् उपकारान् परिशील्य तदुप अनसभविधया येन कुतिरियम् । उमशीतामग्निमाधान्न नाम रानो गमनं बुझ गभ जो आगेवाभिमुखमागम्य संभाष्य गमनले यथाशकि यापेक्षमनुगमनम् । उप्रदवः किं चिद् मनुगम्य निवर्तन्ते ; प्रगास्वपतिमानाधिक्यात् सर्वं विसृज्यैनमनुवर्तन्त एवेति विशेषः ।