पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३१ आरनाभनुबनुनिविरचिशष्युक्ता [.... प्रनान्मनाऽभारूड उत्सर्जन याति, यथैतद्घृच्छसि' भवति (३५, स यत्राभमणिमानं न्येति जरया बोधतषता वाऽणिमानं निगच्छति'। तबथाऽऽप्रै बोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते, एवमेवायं पुरुस एभ्योऽप्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्भवति प्राणायैव॥३६ आति, एवमेव शकटस्थानीयोऽयं शरीर आमा जीवः प्रान्जेन सर्वज्ञेन आत्मना परमाभिना सरथिस्थानीयेन अन्वास्थ संबन्धविशेषं प्राप्तः शरीरमुत्सृज्य याती त्यर्थः । देत्याह यत्रैतद्उछसि भवति । यंत्र यदा एतं शी मूर्धधासि भवति, तदोस्रब्य यातीत्यर्थः ॥ ३५ ॥ ऊर्धेसी (सि!) भावबलमाइ स यत्रापमणिमानं न्येति, जरा बोपतपणा वाऽशिनं निगच्छति । सोऽयं ':ण्यादिग्रन् पिण्डः प्राकृतः यत्र यदा अणिमानं कथं न्येति नि(म)च्छति । तत्र हेतुमाह जरया था उपतपणा वा - यमेष काळपकफवत् जरया वा कश्यं गच्छति, अय उन्नीयुपतयन् नाधिरोगःतेन वा उक्षप्यमानः अमिभावेन भुसरयाजणे अनरसेनमुपचीयमानस्सन् पिण्डः कथमपषते ; दोर्चसी भवतीत्यर्थः ।। तद्यथाऽऽप्नं वेढवरं वा --प्राणायैव। यथा आम्रफलं वा उदुमफलं च पिपलफलं व – अल, 'फले लुक् ’ इति विकारप्रययस्य लुक् -- वृतबन्धमा कल्मष्ठजीर्णात् प्रमुच्यते, एवमेव “ पुलः सम्भणकरणग्रामः एषः पाष्यादि भूयोभ्यः संप्रमुच्य मोकं प्राप्य पुनः प्रतिन्यायं यथा पूर्वमागतः तथैव प्राप्त गादिशब्धर्मानुगुणयोर्न अति आद्रवति प्रणयैव जीवनापेत्यर्थः ॥ ३६ ॥ 1. शरीरः पाण्यादिमन , १, न्येति गण्डबीत. के


--


यत्रेर्षि पूर्वक्षेत्रं तं भाष्ये । उत्तरायध्यपि भवति ; ययेयत्र तच्छब्दरू तवेत्यर्थात् । तमाहेति । निर्वर्ड विद्वतीयर्थः। प्रतिपादमितदं उसमझबेट्टी प्रतिमाय असतीवेति नयतु ।