पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.३.} बृहदारण्यकोपनिषत् ३३३ अथैष एव परम आनन्द एष चलेक सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्त्रं ददामि; अत ऊर्च विमोक्ष्यैव हीति । अत्र ५ ग्राज्ञ बन्यो बिभया आकार, मेघावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥ स वा एष एतस्मिन् खमान्ते रत्वा चरित्वा दृष्टैव पुष्य पापश्च पुनः प्रतिन्यायं प्रतियोन्याद्भवति बुद्धाशयैत्र ॥ ३४ ॥ तथाऽनः सुसमाहितगृत्सर्जद्यथात्, एवमेवाएँ शरीर आत्मा शतगुणितानन्दत्वे कथिते चतुर्मुखेभ्योऽप्यसंख्याकेभ्यः शतगुणनन्दतयाऽ गतस्य भगवतोऽपरिच्छिलानन्दवमर्थसिद्धे द्रष्टव्यम् । आनन्दमथाधिकरणाक्ष वेबमेव व्यासायैवर्णसम् । अथैष एव – ब्रूहीति । पूर्ववदर्थः । अत्र है याज्ञवल्लभ बिभयाञ्चकार -- उदरौत्सीदिति । अयं सजा अतीव मेधावी मा मां सर्वेभ्यः अन्तेभ्यः – अन्त:निश्चयः -- निश्चयहेतुभ्यः प्रश्नेभ्यः उलैं सी अत्र () रोधं कृतवन । सर्वान् प्रश्नान् ममसौ प्रष्टुमुपाक्रमतेयर्थः । आना इतःपरं न त्यक्ष्यतीति अत्र शराजप्रश्नपरम्परायां विषये याक्क्यो विभया कर विभेतेि स्मेत्यर्थः ॥ ३३ ॥ अथ याज्ञवल्क्यो जाग्रड्रादुक्क्रमणं विवक्षुः खशान्तेऽपितस्य जीक्ख बुद्धानसङ्करणं दर्शयति स वा एष एतस्मिन् स्वमान्ते - पूर्ववदर्थः ॥ ३४॥ अथोलितमाह तद् यथाऽनः सुसमाहितम्-- उत्सर्जन् याति । अथ अनः शकटं सुतरां समाहितं यात्रोपकणसंभाराने सन् पूर्वे देशभुर्ज्य १. अयं ®. ग. ४. कानुवदः के. कोशे तु ' कोटिशतानि ने त अझण्ड सैन्यावगमेन तत्रत्यचतुर्मुखनावसंख्येयत्वावगमा नियाम्यनन्दादमन्तापिन्युः शतगुणिता नन्दत्वकथने नयन्त्रानन्दस्य पश्चिमघमर्षेसिई' शीतं एवं मूषुणास्मस्थिति अपचिताभार्थं ब्रह्मणः सुकृष्टनन्दभरितस्य कर्त अर्घेऽपि पुषुप्तस्य अनुभवाभाकत्, देहाद्यभिमानाभावेऽयं देवियोगस्यानपेतल न इ। पुनः विमोक्षाय ब्रूहीति प्रयुभारभते जनकः सोऽमित्यादिना । तत्र देइबिथोगगं मझे वैयन् सामनेष्मविभागेन चरमदेहवियोग एव विमोझो बतचे इति ज्ञापयिषीन् पुष्त आगरत. पूिरै तdिरियाप्रवेने पुर्मुखान्तमगर्भ भवतु वदत स ए {ादना ।