पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त [ऊ...३. आजानदेवानामानन्दः, यश्च श्रोत्रियोऽधृजिनोऽकामहतः । अथ थे शतमानदेवानामानन्दाः, स ए$ः प्रजापतिलोक आनन्दः; यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं प्रजापतिलोक आनन्दाः, स एको अनलोक आनन्दः; यश्च श्रोत्रियोऽवृजिनोऽकामहतः। महतः । श्रोत्रियः श्रुतवेदान्तः, अत एव अवृजिन अक्षपः, अत एव अकामहतः उपासननिवृत्तसमस्तक्लेशकभ इत्यर्थः । भुक्त इति यावत् । शतगुणित कर्मदेवानन्दः आजानदेवानन्द एको भवति । तथा उक्तगुणविशिष्टमुक्तानन्दोऽप्येको भक्तीत्यर्थः । यद्यपि मुक्तानन्दानदेवनन्दयोमेंट्सर्षपधत् dतभयमस्त, तथाप्यशूनवे नापर्यं द्रष्टव्यम् । अथ [] ये शतं प्रजापनिलोक आनन्दाः, स एको ब्रह्मलोक आनन्दः; यश्च श्रोत्रियोऽवृजिनोऽकामहतः। अत्र प्रजापतिशब्दश्चतुर्मुखः; तैतिरीयकं सभानप्रकरणे, ‘प्रजापतेशनन्द'- इयेक वचनान्नप्रजापतिंशब्दश्रवणा दक्षादिप्रजापत५रचे बहुवचनानमसीनन तनय प्रजापतिशब्दस्य चतुर्मुखरतया ततैथुनत्रयमNपतिशब्दस्यापि तवरल । ततश्च “लनन्दः शतगुणितं त्रप्तकलक्षण आनन्दो भवति; तथा मुक्तानन्दोऽर्थ भवतीत्यर्थः । न च, 'ते ये शतं-स एक ' इति निर्देशात् ब्रह्मानन्दस्य परि च्छिवं शनीयम् - आधिक्यमत्र वाक्यतापयत् । यथा, ‘इसेखि सर्प ती' ति वर्ष पूर्वस्य गतिमास्थनिवृतिपरम्, न लिघुसाम्यपर; सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्गस्य प्रमाणसिद्धवत् । एवमस्यापि वाक्यस्य चतुर्मुखान्दापेक्षया। आधिक्यमत्रे तार्यमहापते; अंदानन्दापरिच्छिन्नवस्य श्रुतिसिद्धत्वात् । द्वा, 'रोमकूपेष्वनन्तानेि बझण्डानि भ्रमन्ति ते । अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईशानां तथा तन्न कोटिकोटिशतानि च । ‘गयां सिकता। धारा यथा बर्षति वासवे । शक्या गणयितुं जेके न व्यतीतः पितामहाः । दिभिः प्रनष्डनां तलयतुर्मुखनवसंख्येयावगमद् निश्चयान्नक्तु