पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.३] भृहदारण्यकोपनिषत् ३३१ स यो मनुष्याणाँ राद्भः समृढो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यै (प्यकै) मॅगैः संपभतमः, स मनुष्याणां परम आनन्दः । अथ * ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दः । अथ ये शतं पितृणां जितलोमानामानन्दं, स एके गन्धर्वलोक आनन्दः।। अथ वें शतं गन्धर्वलोक आनन्दाः, स एकः कर्मदेवानामानन्दः; वे कर्मणा देवत्वमभिसंपद्यन्ते । अथ ये शतं ऊर्भर्देवानामानन्दाः, स एक 1. मनुष्यकैः सा. श. १, पितृणं मा. तस्य परमानन्दमेव मनुष्यानन्दादितास्रम्यनिरूपणेन प्रपञ्चयति स ये मनुष्याणां—परम आनन्दः । रद्धः --'गंध साथ संसिद्धा' विति हि। धातुः-- सिद्धः । उपयैः सिद्धःयुवंवादिगुणैः समृद्धः, अन्येषाञ्च मनुष्याण मधिपति, सर्वमनुषभोगैर्नरतिशयं सम्पन्नश्च कश्चिद्भवति यदि, सः उक्तलक्षणः आनन्दः मनुष्याणां मध्ये श्रेष्ठ आमद इयर्थः । अत्र समृद्धवादिगुणानां अनुकूलया वेदनीयस्सदामदत्वमस्तीति द्रष्टव्यम् । अथ ते ये शतं मनुष्या णाम् - पितृणां जितलोकानामानन्दः -- शतगुणिता मनुष्याणां पूर्वोक्त। परमानन्दाः, अद्धादिकर्मभिः पितृतोपयिषा जितपितृलोका ये पितरः तेषामेक आमन्दो भवतीत्यर्थः । भ्रमग्रेऽपि । स एकः कर्मदेवनामानन्द इत्यत्र र्मदेवानामित्यस्यर्थमह ये कर्मणा देयममिसंपद्यन्ते । देवनं हि द्विविधं कर्मसिद्माज्ञानसिद्धश्च । कस्मादावेव यत् सिद्धम्, मत् आज्ञानसिद्धम् । तदितरत् । कर्मसिद्धम् । यद्वा उपासनसिद्धेमाजानसिद्धम्, । तदितरत् कर्मसिद्धम् । यद्वा जयवंशद्देसायुज्यं कर्मदेववथ् । त्रयवंशदेखतभवमानसिङ्गवमिति विवेको ध्यः। अथ [h] ये शतं कर्मदेवानामानन्दाः-यश्च श्रोत्रियोऽवृजिनोऽ

  • अत्र पर्यायेषु ते वे शतमीिति तच्छः कवि को , अन्यत्र न | परन्तु

अर, ‘हे ये शतं - स एव इति निर्देशात् ' इति तछन्दानुक्षदो भाब्ये लभते । स तैत्तिरीयानुसारेणापि स्यात् । सेथे शतगुणिताभःइगगनधोरणे तैतिीये |दा । दर्शितश्चत्रत्वं वव्रण परिष्करे {ते नेह तन्यते । स मनुष्याणां परम आनन्य इस्तत्र पूर्वनिर्दिष्टपच्छन्दशतिसंबन्ध नातपदमशहूर्वम् । मनुष्याणां मध्ये तस्य च अनन्। परम (यर्थः ।