पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० श्रीरशमनुबमुनिविरक्तिभव्ययुतं [अ.६.३. सलिल एको द्रष्टाऽद्वैत भइति । एष ब्रह्नलोके सम्राडिति हैनमनुशशास याज्ञवल्क्यः । एषऽस्य परमा गतिः ; एषाऽस्य पस्या संप; एखोऽस्य परमो लोकःएषोऽस्य परम आनन्दः। एतस्यैवाऽऽनन्द स्यन्पानि भूतानि मामुपजीवन्ति ॥ ३२ ॥ सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्मलोङ्ग- यथा जलं जले पक्षिस मेकं भवति, एवं सलिले सलिख्लत् सच्छस्वभावे परसमनि लीनोऽर्थे द्रष्ट जीवः प्राज्ञामपरिष्ववशेनैकीभूतस्सन् अद्वैतो भवति देहादिब्क्षणभेदक आयो भवतीत्येष सुषुप्यधार एवं छान्दोग्ये, ‘प्रप्तलोकं न विन्दन्ती' त्यत्र प्रक्षलोकशब्दितः परमात्मा, हे सम्राडिति याज्ञक्क्यो जनकमनुशिष्टवानियर्थः।। ननु कथं सुषुप्याधारस्य सलोकत्वम् । जक्षत्रको हि परमगतिवादिना भूझ इत्यत्राहं एषाऽस्य परमा गतिः। जीवयास्वचिंरादिगत्या भाष्यतया श्रुता पल गतिरेव । एषाऽस्य परम सम्पत् । तत्वज्ञानादिना प्रयाऽर्षि संभदेवैव। एषोऽस्य परमं लोकः । शश्वतं भगधममप्येष एव । एोऽथ परम आनन्यः। निरतिशयनुकूलेऽपस्यायमेवेत्यर्थः। ननु स्वर्गादिषु भागेषनुकूलेषु प्रपु कथमेतस्य परमानन्दवमित्यत्रद्द एतस्यैननन्दस्यान्यानि भूतानि मात्रावुपजीवन्ति । अन्यानि भूतानि ब्रआनुभवितुल्ये स्वर्गादिवैषयिकं सुखानुभविताः सर्वेऽप्येतदानन्दसहस्रांशनुभविलर इयर्थः ॥ ३२ ॥ अथासंभव तं । तदिदं प्राधान्येन सुषुप्रै डैल्यं प्रयी म्यनक्ति नलिळ इत्यादिना । सलिलाम् अर्धभाशचि सुछिकः सलिलभाषान् घटितुम्प इयर्षेः । भेदसारमले मेदश्चकरामिमानराहित्यरूपं तथाविधानिमनधहस्रमविभागमसमर्पशून्पवर्यवसितम् । मात्रमिति । अत्र मात्रपदं ३ जानन्दस्यैकदेशमेव साश्वम; किंतु तयामिन्ये तदुपचारः ।तदिदमिहैव, ‘अथ ये शतं मनुष्याणाभानभ्यः स एकः पितृणमनन्द इवभेदाः ५अरतः ।