पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६ब्र.३] वृहदरण्यकोपनिषत् ३ २ विद्यतेऽविनाशित्वात् । न तु न द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ।। २६ यत् दैतं न श्रुणोनि, भूषन् वै तन्न शृणोति । न हि श्रोतुः धृतेर्वि परिलोपो विमतेऽविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यंछणुयात् ।। २७ ॥ यत् द्वैतं न मनुत, मन्वने वै तन मनुते । न हि भन्नुर्भतविं परिलोपो विद्यतेऽविनाशित्वात् । न तु तव द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ।। २८ ॥ यत्र ईं ने न स्पृशति, स्पृशन्वै तन्न स्पृशति । न हि स्प्रष्टुः स्पृष्टेविं परिलोपे विद्यतेऽविनाशित्वात् । न तु तत्र द्वितीयमस्ति तनोऽन्यद्विभक्तं यत्र स्पृशेत् ।। २९ ।। यत् दैवं न विजानाति, विजनम् वै तन्न विजानाति । न हि विज्ञातुर्विज्ञतेभिंपारिलोपो विद्यतेऽविनाशित्वम् । न तु तत्र द्वितीयमस्ति ततोऽन्यद्विभक्तं यविजानीयात् ।। ३० ॥ यत्र चा अन्यदिव स्यात् । नान्योऽन्यत पश्येत्, अन्योऽन्य जिनेन्, अन्योऽन्यद्रसयेत् , अन्योऽन्यद्धदे, अन्योऽन्यच्छुणुयात्, अन्यो न्यन्मन्वीत, अन्योऽन्यद्विजानीयात् ॥ ३१ ॥ इदं सर्वकर्मेन्द्रियव्यापारोपलक्षणम् । मनुते इति मनोवृतिकथमम् । विजा नातीति बुद्धिवृत्तिकधनम् | अन्यत् सर्वं पूर्ववत् ॥ २४ - ३० ॥ अथ धर्मासनादी नैवमित्याह यत्र वा अन्यदिव स्यात् तत्रान्येऽ न्यत् पश्येव - विजानीयात् । अन्योऽन्यदित्यत्र अन्येनेति शेषः । तथा च यत्र स्थाने स्वमादौ शितश्यपमपि पृणविसङ्गं स्यात् , इन्द्रियादिकल करणं स्यात्, तदानीं किञ्चिद् दृश्यादिकं केनचित् करणेन कश्चित् पश्येदपि। इह तु पृथक्सिद्धपदर्थाभावात् , कर्मसंबन्धोपरमेन करणभूतेन्द्रियसंबन्धाभावाच नम्यक्तु दर्शनमिति भावः ।। ३१ ॥ अन्यदिवेति । इवशब्द ‘अन्यशब्दस्य तत्र मुख्यमन्यत्वमर्थः, अपि तु विभकत्र ' भितीि झपनाथ । तथाच यदा दर्शनादेः कर्ता करणं विषयति सर्वं परमश्मनो विभकं स्यात् , ने दु प्रख्य इव सर्वस्यैकैमाम, सुषुप्ताक्षि ६, तदा विभकः ’त बिमलेन करणेन मिभकं विषयं पश्येन्नाम। सुषुप्त व सर्वस्यापेक्षितः पृथग्भाश्च नेति कथं धर्मेभूतान्योऽपि }}