पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ श्रीरनर मानुजमुनिविरचितभाष्ययुक्ता [अ.६.. यत् कृतं न जिघ्रति, जिघन्वै तअ जिघ्रति । न हि जातुश्रवः परिलोणे विद्यते अविनाशित्वात् । न तु तत् द्वितीपमालि ततोऽन्य विभक्तं यजिप्रेत् ॥ २४ ॥ यदा वैतं न रसयते, रसयन् वै न रसयते । न हि रसयित् रसयतेर्विपरिलोप विद्यतेऽविनाशित्वात् । न तु तत् ङित्तीयमस्ति द्विभक्तं यद्रसयेत् ॥ २५ ॥ यह हैतं न वदति, वदन् वै तत्र वदति । न हि वर्धक्तेर्विपरिल फलानामकयोभयबहिर्भूत' पदार्थ प्रत्यक्षाभावादिति भावः । अत्र न तु तद् द्वितीय मिति तुशब्देन धर्मभूतज्ञानप्रसरद्वारभूतमन:पर्यन्तसर्वेन्द्रियोपसंहारात् ज्ञानस्य विषय संबन्धाभावान्न सुषुतैौ बाह्याभ्यन्तरविधथज्ञानमियपि हेत्वतरमभिप्रेतं द्रष्टव्यम् ॥ २३ य दू हैतं न जिघ्रति - पूर्वका ।। बदन् वै तब वदति । बदनक्रियाहेतुनाथोयज्ञभत एवाबदनमित्यर्थः। 1, बहिर्भतस्य पदार्थस्याभवन, ४. ग. यत् पश्येदित्वम् यत् त्रिादि विषयभूतं पश्येन ईयर्थे एवं अतेि नि प्रसरहेतुभूतेन्द्रियव्यापाराभावो नक्तो भधती त्यालोच्य तस्य तुशब्दलभ्यमाह आत्रेयानि। अत्रेदं बोध्यम् -- यदिति द्वितीयान्तं नय (परं यास्तं शङ्करेऽपि । विषयस्य सर्वस्य दी सुषुप्ते एषभूतत्वात् आत्मापेक्षयऽरिवेन रूपेण बिभकतयऽभावादीनमिति तत्रण वाक्यर्थः। बभ्यते चैकीभावोऽत्रे सलिल एको देखें । धम्रयमामबिभमभयमन्यत्रापि भूयतेयथा कौषीतक्युपनिषदि, 'उँगीममि. सधाप्येति, चक्षुः सर्वेक्षणैः स-यतम ततो विषयाणां बहिर्वर्तमानत्वन् बौद्वत् विषयपलायधोगात् नामस्पर्शमययो नाम नामरूपादिविषपकणी वंविधुरारिव्यपराणमभ्यय एवेतं तत्र स्थितम् । तथाचात्र बद्ध विषयजातं पश्येत् , तत् आमपेक्षया भिकतया = विमलभनश्चक्षुरादिसु निर्माता नास्तीधर्यः तील वर्धते चेत, इमियोपसंहारेऽपि लभ्यत ए नि । एवमश्र यत पश्ये दियश्च यदियब्धम् । ग्रन्थस्मात् अरणात् पश्चेत् , तत् मनश्चक्ष्यं कथं ततो निमकं नास्ति; तथा मत दोषमल्पं कर्तृतया स्थित्वा पपबेत , न परमभने भिडं भाति ।सकरणप्रदाय जीगत पुरीत प्राधाप्येकीभावात् । अतो न पश्यत्त्वयंवर्णनमपि भक्थेष । एवमने सुर्यत्र । न हि यजुर्वतेर्विपरिलुष इति । किवंनभरणम, ऑसाद खाकृतिः प्रयतमा । लिक्षन्ते निपेय यकृल्यादेरधि धर्मभूतस्तनावस्थायाम् पूर्ववत भर्गभूतः माध्यनित्यत्वाभिप्रायेणैष एकभुकिरिति ध्येयम् ।