पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ ओरलरामानुजमुनिविरचितभाष्ययुक्ता [अ.६.. न तस्य प्राणा उत्कामन्ति, अलैंत्र सन् ब्रह्माष्येति ॥ ६ ॥ अत एवकाशवक्षेत्यर्थः । एतादृशस्तु अत्रैव सन् ब्रह्माप्येतीति योजना । जीव सन् आदितगुणाष्टक्कलपत्राक्षसम् ब्रह्माभ्येति पत्रकाणि लीन भक्त त्यर्थः । अपिपूर्वस एतेर्लयार्थकत्वात् । लयो नाम तद्विविक्तृतथा दर्शनाभावः । अपहतपाप्मत्यादिज्ञानरूपसाधम्र्येण पत्रश्नविविक्तया दर्शनायोग्यो भवतीत्यर्थः। नन्वेतन्न संभवति । बारूपाविभवो हि परं ब्रझोपसन्नस्यैव भवति, ‘परं ज्योनि रुपसम्पद्य स्वेन रूपेणमिनिष्पद्यते' इति अक्णात् । ब्रदोषसंपतिर्नाम देश विशेषविशिष्टमप्रतीिव । सा च देशविशेषे अर्चिरादिमार्गगतिमन्तरेण न संभ वति । तद्रतिध भूतसूक्ष्मयुक्तमणादिरूपलिङ्गशरीरयुक्तस्यैव भवति । तद्योग कर्माधीनः । विधूतकर्मणश्चतप्रणतया देहेन्द्रियमाणयोगासंभवेनचिरादिगया देशविशेषविचित्रभाष्यमभवत् ब्रह्मरूपाविर्भावभावेन, 'प्रेमैव सन् प्राप्येती ति नोपपद्यत इयाशङ्क्याह ने तस्य प्राणा उक्रामन्तीति । तस्मान=अकामयाः युक्तगुणाजीवत् प्राणा नक्रामन्तीत्यर्थः 'नटस्य शृणोनी ' निव् अपादानलक्षण संबन्धे षष्ठी । अत एव समानप्रकरणे माध्यन्दिनशाखायाम् , ' न तस्मात् प्राणाः उक्तनी ' यतिषी पञ्चमी भूपते । इदञ्च बावर्थमुभकान्तिपादे चित्र अतम् । तत्र हि – ‘अत्र बल समश्नुते इनि अत्रैव विदुषी ब्रह्मभावश्रवणन नमकान्निरिति प्राप्त उच्यते, " समाना यद्युपक्रमादमृतवद्धनुष्य " आस्युपक्रमात् = आगत्युपक्रमान् नाडीभित्र शत् प्र| उक्रान्तविंद्वदविदुषः सभना । ‘शतक्रे च हृदयस्य नाड्सास स प्राणरकमणः प्रागेव द् भवतीति विशिष्टवाक्यार्थः । एवञ्च न तस्य प्राणा यस्य प्रभुछ संघरधप्राणः देहद यावन्नकमन्ति, तावदित्यर्धपरधन् , सर्वथा तथ, बेहात् प्रणोत्क्रमणं दापि न भक्षीयर्थं तादर्थभवा शरीरस्योकणपदानवे न दोषः । अनेधसशति । एवखरषटकएतद्देशावीदेन बलभद: अनुभऽऽप एव भक्षये विधेयांशः । गयस्य एव रसस्ये तमभिव्याहृतार्थनिर्भरत्वं हि संप्रतिपन्नम् । पधाद् अग्नः अंतु अर्थशाऽक्षते, तदथलाय मा भूदिति । एवष भक्षयमद, ‘अमृतसंधानुपप्य" इति सत्रोर्थप्रधानम् । अत एव परितः साक्षिभूतः लोडः ताघिन्मात्रविषयक आx श्यंभ्वे की! दूनमीम् एव द् िवाक्यार्थे भ्यासायैर्युपक्रमाधिशरणं यविप्रऽशनिमत