पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.ना.} ३२१ स वा एष एतस्मिन् संप्रसादे रखा। चरिस्या दृथैव पुण्यक्ष पथश्च पुनः प्रतिन्यायं प्रतियोन्यद्रवति स्खनचैत्र । स यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति ; असङ्गतं वयं पुरुत्र इति । याज्ञवल्क्य आह स वा एष -- स्खलयैव । संप्रसीदयस्मिन्निति संप्रसादः। जगतेि देवेन्द्रथादिव्यापारशतसनिपतजन्यै कालुष्यमस्ति । स्वप्ने तु तेभ्यो विप्रमुक्त ईषत् प्रसीदति । अतः संप्रसादशब्देन स्वपलानमुच्यते । यत्रापि । संप्रसादशउदः सुषुप्त मुख्यः -- अथापि स्वस्य प्राक्प्रस्तुतत्वात् तथैव एत स्मिन् संप्रसाद इति एतच्छब्दसमानाधिकरणसंप्रसदशब्देन शमशं क्रुतः । तमिन्, जिगमिषिते सतीति शेषः । रस्। मेरनिदित्वात्, ‘ अनुदात्तोप देशे' त्यनुनासिकलोपः । स एष जीवः जागरिते रत्व कोडित्र चरित्वा भक्ष विला, विहृत्य वा -- ‘चर गतिभक्षणयोरिति हि धातुः -- ह्रैव पुण्यश्च पापश्च पुष्यपापफलमनुभूय ततः पुनः संप्रसादे--वमथाने जिगमिषिते। सति प्रतिन्यायं यथान्यायं -- यथानिर्गतमित्यर्थः । अयनं अयः ।[न्यायः?] निर्गमनमित्यर्थः । पूर्वं स्वभ्रम्शनात् यथा निर्गतः तथैवेति यत् - प्रति योनि --– योनिशब्दः स्थानवाची -- स्थानं प्रति स्वस्थानं प्रति आद्रवति आगच्छति स्नाय स्वमनुभवायेत्यर्थः । स यत्र तत्र किंचित् पश्यत्यन वागतस्तेन भवति । तत्र अभदखायां स जीवः यत्किञ्चित् मनुष्यव्यास्र शरीरादिकमनीयवेन पश्यति, तेन नन्वगतो भवति तेनाननुसृतो भवति । संवन्भरहितो भक्षयर्थः । तत्र हेतुमाह असतो वधं पुरुष इति । कर्म विद्योपर्धिकेन शरीरेन्द्रियसंघनादिना असङ्गस्वभावादित्यर्थः । यदि हि केन त् िसः स्वभावसिद्धस्यात्, तदैव हि तस्य सर्वदा तदनुवृत्तिः स्यात् । अतोऽ २मणचरणयोः आगरितकालिकयरेख द्रव्यत्वात् संप्रसदशब्दस्लभ्यश्च सुषुप्तिस्थुः प्रसिद्धे सधूमपि, संप्रसीदति अंशं =सम्यग् मगान अनुभषन् प्रबुद्धोऽस्तीति संप्रहावरूप्यः भजित् जागरितभर एव वर्धते चेत् , उपरि ‘समन्वे र बलि, 'सुबन्ते रख गरिहाल’ इति अयमाणनुरूप्यं स्यात् । कुशलिनं प्रवमष्यप्रयोगय छों के पूर्णगवं ।