पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र श्रीरारामतुबमुनिविरक्तिभाष्ययुक्त [अ.६.न.३. कोई भगवते सइर्वं ददामि; अत ऊर्च विमोक्षाय हीति॥१४॥ ववर्थः । जनक आह सोई भगवते सहस्त्रं ददामि । प्राप्तस्त्रयंयोति विषानिकक्षवेन सहसं गवां दक्षिणचेन ददामेि । अत ऊर्वं विमोक्षायैत्र इति । अतः परं संसारविमोक्षायैव साधनं ब्रूहि । नान्यत् विधिदपेक्षितमिति भावः ॥ १५ ॥ कियोतिरिति प्रश्नसमाधान एवं सर्वे तदमत्रगतं भविष्यतीति मया जनकः सिञ्ज्योतिरिति पप्रच्छ । भाइबस्क्यिस्तु विलक्षणया वैखर्या प्रश्नं समादथे। तदर्स जाक उपशान्तः पूर्वं विहाय विमोक्षाय अंत प्रार्थयते । सोहमित्याचैव जैनकवयमयुतं अपॉय : ; अभयं पुरुषः स्वयंज्योतिर्भवतीत्यस्य याज्ञवल्यप्रयुकनिगमनमाक्यवद्गमन सरवत; प्रतीतेः । यदि खे भवतीत्येकोऽनन्तरमितिशब्दश्रवणात् सुप्त इतीयन्ते भावत्यश्चनसमाप्तिरिष्यते, तर्हि भवायमिति वाच्यमपि जनकेन प्रयुकम्, द्वि5यो Rिति प्रश्नसमाधानसमाप्तिसूचनाग, अलार्थे संप्रतिभुवनस्य चेति भाव्यम् । एवमनेऽपि सर्वत्र तिशयदर्शनऽपि देहवियोगनिरूपकयषरुपक्यन्ते इतिशब्दो ने इयत इव । तत्र निरङ तत्रै अध्यः । सोहमियस्य एवं बोधितोऽमियर्थः । स ईत हेतुगर्भ विशेषणम् । अथैवमिह ब्राह्मणे निरूपणमनिक - एवं जनकेन विमोक्षार्थोपदेशप्रार्थनाय कृतमा । विमोक्षो नाम पूर्वोक्तो मोक्ष इति कृत्वा स्वप्रान्मोक्षो आभर इति यत् आकल्पः, किमयं प्रापसदुरूपीकरोति, उत नेति निर्धारणर्थमुखार्थमनुक्क्षति प्रथम अक्षेण । जनस्थ ऑीकृत्यैष सहस्त्रदानं प्रतिज्ञातमिति अदन् अपेक्षित पुनः प्रार्थयते एव मेवैवमित्यादिना । सन्नन्ता मोक्षश्च जार इति याज्ञवल्क्य आह ततः स वा एष इणदिन। सबैम्पायरफगन्मोक्षरुपो निमोझ निजशास्यत इति पुनर्बनकवाक्यादवगम्य सुषुहिँ ताह गन् जागरत, सुषुप्ति प्रति खम्भाडीद्वारैव गन्तव्यत्वात् सF|न्तं पुनः प्रस्तुधन्नेव मुनिमाह पुनः स वा एष यदिना । महता प्रपञ्चन सुषुप्तौ निरूपितायां पुनः प्रदयति जनों, विमोक्षाय सूही' हैि । ऽतावपि जीवस्य स्थूलदेहसंबन्धविशेषः जागरयापथोरी गर्विशिष्ट इति श्रुतमस्थे विभो वतव्य इति वा प्रपत्रं प्रक्ष्यति गाइबस्क्यः । तथा च प्रपती सधमनिश्रममेदेन अध्यानमेटें प्रदर्शयन् परमात्मानं भावुपयति । पेन सहनं सर्वं पूर्व इतधन् जन्म प्रा मिंन् अमान आचार्यशङ्करिअलीति ।