पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ औरङ्गरामानुजमुनिविरचितभाष्ययुको [अ..आ.. एवमेवैतद्यक्षषय। सोऽहं भगवते सहस्त्रं ददामि ; अत ऊर्न विमोक्षयैव ब्रूहीति ॥ १५॥ स वा एष एतस्मिन् स्खशान्ते रत्वा चरित्वा दृष्णैव पृष्पक्ष पापध पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तथैव । स च तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भषति; असङ्गो खयं पुरुष इति । एवमेवैद्याषन्क्य । सोऽहं भगवते सहस्त्रं ददामि; अत ऊर्न विमोक्षयैव बहीति ॥ १६ ॥ स वा एष एतस्मिन् बुद्धान्ते रस्वा बरिस्वा वृणैव पुण्यश्च पाश्च पुनः प्रतिन्यायं प्रतियोन्याद्भवति स्खोन्तायैव ॥ १७॥ तद्यथा महामत्स्य उभे कुले अनुसञ्चरति पूर्वं चापरश्च, एच मेवार्य पुत्र एतावुभावन्तावनुसञ्चरति खलान्तश्च बुद्धान्तञ्च ॥ १८ ॥ सस्वभाववाजाश्रद्दशा:धूपदर्थाननुवृथैष्यत इति भावः । उक्तमकरोति जनकः एवमेवैतद्यबवष्य। सऍ -- चूहीति । पूर्ववदर्थः ॥ १५ ॥ स वा एष एतस्मिन् समान्ते – छूहीति । स्वमान्ते स्वर्गस्थान इत्यर्थः। अन्तशब्दः यानवचनः। ‘अन्तः समान थाने च निर्णयेऽभ्यन्तरेऽपि चे' ति हि नैघण्टुकः । बुद्धान्तायैव । बुद्ध बोषः । भावे निष्ठः । अत शब्दः स्थानचनः। सिखोघथानाय । अथानयेति याक्ष । स यत् तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति । प्रज्ञायां विमदृष्टवस्तुसंबभीहि भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ १६ ॥ स वा एष एतस्मिन् बुद्धान्ते- स्खलन्तायैव। सर्वे पूर्व ॥ १७ ॥ एवं त्रिभिः खण्डैर्जागरितां स्वनान्तं स्वमन्तादुद्धानं बुद्धान्तान् स्वमाने यातीयारोहावरोहसञ्चारमदर्शनेन संसारचक्रवृत्तिर्दर्चिता । अथैक () चैव पुरुष उभयत्र सञ्चरे दुष्टन्तमाह तबथा महामत्य–बुद्धान्त। सोऽर्थः॥ १८॥ अनन्यगतलेन भवतीति । जागरितमुभक्ष्म वसानुभक्च न पृथग्विषय स्परानुगमाभाक देव ।