पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.,३.] बृहदारण्५कोपनिषत् ३११ स या अयं पुरुओ जायमानः शरीरमभिसंपत्रभानः पाप्मभिः सैमुज्यते । स उस्त्रमन् म्रियमाणः पामनो विजहाति ॥ ८ ॥ तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इव परलोक स्थान । सन्ध्यं तृतीयं स्खमस्थानम् । तसिन् सम्ध्ये स्थाने तिष्ठन्नेते एवं देहेन्द्रियमनःप्रणधीव्यतिरिक्तस्या55मनः फष्मसंबन्धोऽप्यौपाधिक एवेत्याह स वा अयं - संसृज्यते । स एवयं पुरुषः जीवः - [ जायमन इत्युक्ते ] आत्मनो नित्यन्य जायमानत्वाभावादह शरीरमभिसंपधमन इति । शरीरमगिसङ्गच्छमान इयर्थः । शरीरसंबन्ध एव जननमिति भावः । शरीरमभि संपद्यमान एव संन् पाप्मभिः संयुज्यत इति, शरीरसंबन्धोषाधिक पापसंबन्ध इत्युक्ॐ भवति । तदेव अयतिरेकमुखेन द्रढयति स उत्क्रामन नियमाणः पाप्मनो विजहाति । निस्य स्य प्रियमाणस्याभावदाह उक्रामनिति । अत्रोत्क्रमणञ्च चरमोक्रमणं विवक्षितम्; ‘पाप्मन विजहाती' ति सर्वेषामविधूननश्रवणादिति इष्टयम् ॥ ८ ॥ ननु, 'स्वनो भूत्वे’ लोकमतिक्रामतीति स्वप्ने शरीरव्यतिरेकमदर्शन्युस् तोमरलोकयोरेव शरीरपरिग्रहस्थानस्य ; स्वमस्यामथादित्याशङ्कयाह तस्य वा एतस्य - इदञ्च परलोकस्थानश्च । तस्यैतभ्य पुरुषस्य जीवस्य शरीपरिग्रहे अयव परश्च लोक इति स्थानद्वयमेव लोके प्रसिद्धमियर्थः । सन्द्यं तृतीयं खमस्थानम् । सन्थे भयं सस्यम्। स्त्रमरूपानं तु पूयसानद्वयानुभवथोग्यत् सेयं तृतीयसवनमेव भवतीत्यर्थः । मृतः परलोकं पश्यति ; प्रत्. पुरुषस्विममेव गैकं पश्यति; स्वप्नाधस्यास्तु कदाचिदिमं लोकं पश्यति, कदाचित् पलेकं अ. क. परमोक्रमणं विवक्षितमिनि । तथाच बरमरमणपीन्तमस्य पाप्मसंबन्धोऽर्जुज भैः ३ त आश्चैव पूर्व आस्मनैव ज्योतिषेयत्र आश्मसदेन विवक्षित रति युद संथ व उतमन्निति अयं प्रतमिति भावः । संऽयमिति । संगीि योगदगबंधिः श्रद्धालु भक्षः । तत्र भवं = तद्वावतया हितं मुंशमिति । जीप गद आयरन , पण सुषुप्तिस्थानम्, तमः संविभूवसु गीच भर