पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ मीररामनुजमुनिविरचितभग्रयुक्त [.६ब्र., उमे स्थाने पश्यतीदञ्च परलोकस्थानय । अथ यथाक्रमोऽयं श्लोकस्थाने भवति, तमाक्रममाभ्योमयान् पाप्मन आनन्दश्चपश्यति। स यत्र प्रखपिति अस्य लोकस्य सर्वोचलो मात्रामुपादाय खर्च निहत्य खयं निर्मीय 1. बेिइय. शं. रि () य. मा. स्वर्गनरकादिकं फ्यति । अतः सानद्वयदर्शनयोग्या विलक्षणेचें स्वनावस्थेत्यर्थः । अमुमेवार्थं प्रपश्यति - तस्मिन् सन्ध्ये ज्ञाने सिंधते उभे स्थाने पश्यति इदञ्च परलोकनिशा । स्पष्टोऽर्थः । नन्वेतद्देहपरित्यागन्तरभाविनः परलोकस्थान दर्शनय कथं स्वमावस्थपुरुषहयवं संभवति, (अतः वने ईर्षे फ्लेकस्यान | भन्यदेव) इत्यत्राहू अथ यथाक्रमोऽयं पुरुषः - पश्यति । आक्रामयनेनेत्या क्रमः आश्रयः । (आशयः ?) पुण्यपापरूपः । थाहवपुण्यपापरूपक्रमविशिषुःप्तम् । परलोके सुखदुःखे अनुभवति, तमेव दृशमेत्र पुण्यपापलक्षणमाकभक्रय अथ ता वने प्रतिकूलन् अनुकूलैश्चोभयविधान् पदार्थान् पश्यति । ततश्च वने परिदृश्यमानमेद्देहातिरिक्तदेहभोग्यं पुष्यपापार्जितं परलोकज्ञानमेवेत्यर्थः । ननु स्वने षरीफक् पुण्यपापादिवशेन पदार्थसौ स्खयज्ज्योतिर् कुतोऽभ्युपगन्तव्यम् इन्द्रियाणां प्रशशिकानां सत्वादित्याशङ्कयाह स यत्र प्रापिति - प्रस्रपिति । स जीवो यत्र यदा प्रखपिति स्वमन् अनुभवति, तदा सर'षतः सर्वतो भोग्य भोगोपकरणादिसर्वयुक्तस्य अस्य जगतः जाग्रप्रपञ्चस्य म -- मीयतेऽनेनेति । मात्र प्रकाशको बाग्रदवस्थेन्द्रियणै:-मुधादय, स्त्रथमे मेन्द्रियाणं निहत्य निचेष्टतामापाद्य -- निष्पारं , यित्रेति यावत् - अथ स्वामिकदेहद्भि आदिवतुबातं सयं निर्माय सृष्टं । अत्रोक्तं जीवय स्वप्नपदार्थनिर्मातृवमदृष्ट , तदा एत्रेश्घ्रर्क्षुष्यपापफाल जिंद परलोचनमेवेयर्षेः क, स्थानमस्यर्षः कश्चित् संभवन्नपि न प्रकृतभूयर्थः। लग्नविषयकपूर्वाशुभवशन्पषासन प्रहणे लिङ्गस्य निर्मायेयत्र अस्याः नीत्वायोगात् अन्यदध्याहर्थ विति तदन्क्षीविजयम प्रभवषिषरूपार्थग्रहणम्। अत एवोभयशोककारणभूतप्रकृतिमदिी मात्रशब्दार्म इत्यपि मोक्षम्। इव्रियणंथनं विषयनिधया प्रभाहेतुभूतस्य पदार्षभास्योपल्छणम् । लोकस्य साशमिति तस्यापि सुमहस्यात् । आन सुक्ष्मांश देवि। उपादाय अपेक्ष्य उभयलोकमुभे। अनन्यगभिन्नयभंगपय जाग्रदित्रियाणं स्वाप्नानुभवासंभवंत व निष्ठ अन्य तदह।