पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० औरग्रामसु तिष्यु | अ.६.३. स हि भो श्रुत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ।। ७ ॥ ततश्च चिदाश्रितसर्वाविशनिवृतिकामनरूपमुमुक्षाया असंभषात् , एकविः वानिवृत्तिमात्रेण संसारस्यानपायात् , भुयुक्षा अवविचारादिकं वा एताशविवेक शलिनौ न स्यात् । अत एव, न अतिबिम्बः; नाप्यवच्छेदो जीवः; अपितु कौन्तेयश्चैव राधेय त्वमग्न बसण एवंविकृतस्याविदथा जीवभावः इति पक्षोऽर्षेि युदसत; तथासति नियमृकश्रुतेनेर्विषयवसत् । पारमार्थिकशोकभावाभिप्राया नित्यमुकबभृतिरिति नेत - मोठे शोकभावश्रुतेरपि पारमार्थिशोकभावविषयप्रसत् । 'तपोयो देवानां प्रत्यक्षुभ्यत, स एव तदभवत्’ इत्यादीनां शुकादिमुक्तप्रतिपादकनां ब्रह्मणो जगकर्नूलसर्वज्ञत्रनिरवयववेदकानाच्च अपमष्यप्रसन्नात । 'विवादगोचरतस्तपमणज्ञानं स्वक्षगभावव्यतिरिक्तबविषयावरणस्वनिवर्दी स्वदेशगमतवस्त्क्तपूर्वक मियज्ञानस्य ज्ञानसमानाधिकरणस्य विवणे अतिपदि तवात्, जडस्यज्ञागाश्रयत्वे च भ्रान्तिसम्यग्ज्ञानयोरपि तदाश्रयत्वमसः' इति विवरणकृतोनचाच ज्ञानश्रितवे अज्ञानस्य तदधीनं कर्तुवादिकमपि तथैव । ततश्वज्ञानस्य ज्ञानाञ्जयशुद्धजीवाश्रितत्र तृचादिकमप्यज्ञानाश्रयशुद्ध जीवाश्रितमेवेति सिद्धम् । ततश्च ध्यायतीवेतीवशब्दप्रयो: परतन्त्रप्रभौ प्रभुरिवे युक्ति । अतः पतत्राश्रयत्वाज्जीक्य शब्दप्रयोग उपपद्यत इयेश्येयम् । दुसरामः । शरीरमतेिरेकमेव सध्यति - स हि खगो भुत्वेमं लोकमतिक्रामति मृत्यो गाणि । स हि जीवः खभौ भूत्वा समाधख भूया -- स्कने व्यादिशरीरको भूत्वेत्यर्थः - सुं लोकं पारियमनं जाभली भृत्योः संसारस्य रूपाणि –दुःखस्पाणीति यावत् - तादृशानि मानुषानि शरीराणि अतिक्रामति ने क्यतीति यावत् । तनश्च । स्कने शायतिंदेहानुपलम्भात देहान्तरपरिगडबनव जीवस देव्यतिरेकः प्रवर्सिले भतीति द्रष्टव्यम् ॥ ५ ॥