पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.६..३.] वाष्पकोपनि ३०९ मुमुक्षा नाम चिन्मात्राश्रितान्तः क्षणतादस्याध्यासाधिष्ठानभांवापादकक्थािनिवृत्ति ' कमनैव बांच्या । तत्र चाविवैक्यपक्षे एकमुक्तौ सर्वमुक्तिमभसः । न च फणापि मुक्तिर्नास्तीति शक्यं तु शुकस्तु मास्ताच्छीघ्रां गतिं कृत्वाऽतरिक्षगाम् । दर्शयिच प्रभवं स्वं सर्वभूतगतोऽभवत् । 'तद्भसत पश्यन् अपिर्वामदेवः प्रतिपेदे, ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ' इत्यादिप्रमाणविरोधप्रसङ्गात् । अतोऽविधननावेऽभ्युपगन्तव्ये, तत्र च चिन्मात्राश्रितसवविद्यानामेकविधानिबर्यवे एकमुक्ते सर्वमुक्तिप्रसङ्गदोषसाद स्यात् । एकविधानिवृत्तिमानाभ्युपगमे च अविश्वासराश्रयत्वस्य चिन्मात्रे पूर्वमिव स्थतवेनान्तःकरणतदस्याध्यासाधिष्ठानभवलक्षणसंसाशनिवृत्तेस्तदवस्त्रस्वात् । अतः सोऽप्यनुपपन्नः । नन्वहमिति भासमाने अविद्यन्तःकरणोपाधिभेदभिने चिदंशे अविद्यानि वृतिरुवंश्येति चेन्न। अविद्यय अन्तःकरणस्य या न दर्पणादिवत् प्रतिबिम्बनोपा धियं संभवति । दर्पणदोषाधिप्रतिहतनयनरर्हिमगृभाणम् विम्बथैव प्रतिबिम्बतया चक्षुषा अगृजमणस्य निर्देशस्य प्रतिबिम्बवासंभवेन घटादिवदच्छेदकतयोपाधिवे बल्ये, अतःकरणस्य सजरत उपधित्वे अच्छेयचैतन्यप्रदेशस्य भिन्नभिन्नतया अहमावृतायामप्रसंगेन यापिभ्या वाविद्यया अवच्छेदकयोपाधिवे क्रव्ये मर्धयामविद्यतगीतचिभदेशस्य सर्वाविद्यघृतस्वेन एक अलविद्यया एकाविधाया नशेऽप्यविद्यन्तरायत्तसंगरतावस्यात् । अविधावच्छिन्नविकारप्रदेशे अनवच्छि तत्र ब्रह्मणोऽवस्थानसंभवेन ब्रवणो विकारन्तरखानलतिपदिकतमिल नाङ्गस्यपसश्च । अन्तर्यामित्र "णस्य जीवविषयस्वभाक्स्यान्तर्याम्यधिकणसिद्ध वात् । न हि घटानवच्छिन्नः य घटान्तरवस्थितिः संभवति । अत्र बन्न समनुते’ इति तन्मते अवैध अ* यवेकश्रुतिव्यमे स्यात् । अविच्छि नेदेशे अनवच्छिन्नप्रभावासंभवांना विकासातवसितस्य च गीताचार्यस्य भगवतः सैन्य जीवमेव स्यात् ।

, मुकीम -निश्रुतिरेव - इ.