पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ औरङ्गरामानुजमुनिविरचितभष्ययुक्ता = [अ..बा.. कर्तुवादिबन्स्कमगतचभावे बन्धमोक्षयो वैयधिकरण्यप्रसङ्गात् । न च कर्तु वानर्माश्रयन्तःकरणतादयध्यासधिष्ठानभावलक्षणो वा, ‘अविद्यतमयो मोक्षः सा संसार उदाहृतः । इयुक्तरीत्य तदध्यासवविद्यालक्षणबन्धो वा आत्मगतः संभक्तीति वाच्यम् -"तदधीनवादर्थक " इति सूत्रे, “ अविद्यारिमत्र हि सा बीजलक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महाद्युतिः; यस्यां स्वरूप प्रतिबोधरहितः शेरते संसारिणो जीवाः । तदेवाहमक्तं कचिदाकाशशब्दनिर्दिष्टम् , 'एतसिन्नु खवक्षरे गार्गि आकाश ओनर्धा प्रोतब्धे ति; अचिदक्षरशब्दोदितम् अक्षरात् परतः पर' इति श्रुतेः; केचिन्मायेति निर्दिष्टस्, ‘मयां तु प्रकृतिं वियत्' इति मन्त्रवर्णात् “ इति शंकरभाष्ये परमेश्वराश्रितया वाविद्यायाः प्रतिपादनेन तनभते जीवचैतन्ये संसासंभवात् । न च वाचस्पतिा परमेश्वराश्रयेत्यन, "परमेश्वरं विषयस्येनाश्रयतीति परमेश्वराश्रया परमेश्वरविधपेयर्थः । बिदास्त्ररुपस्य परमामनोऽविद्याश्रयच संभवात् । यस्यां खरूपप्रतिबोधरहिताः शेरत इत्यत्रापि, यस्यामविद्यायं सायां शेरते जीव इत्येवार्थः । अतश्च जीवाश्रया एवाविद्यः । न च विघोषधभेद घनो जीवभेदःजीवभेद्धीनोऽविद्योपाधिभेद इति परसराश्रयादुभयासिद्धिरित वाच्यम् – बीजाङ्न्यायेनानादित्वादुभयसिद्धेः" इति अविद्यानां जीवाश्रितमेव समर्थितमिति वाच्यम् -"न च तस्याः जीवश्रयत्वम् । जीवशब्दवाच्यत्र कल्पितवान् । आबिबिकवज्जीवशब्दवाच्यस्य । शब्दव्क्ष्यस्य तु ब्रआयति रेकेण जनश्रयाचपक्षयैवाश्रितव पात ’ इयानन्दगिरिप्रभृतिभिः तस्य पञ्चम तितय,

  • अश्रयत्वविषयवभागिनी निर्विशेषचितिंरेख केल।

पूर्वसिद्धतमसो हि पश्चिम नाश्रयो भवति नापि गोचरः । इत्युक्तरीत्य । चिन्मात्रयैवाविद्यभावेन जीवस्य बन्धाभ्यासंभवात् । न च बन्धो मोक्षध ने जीवाश्रितःअपितु किमानासि एव अतः संभयेव बन्धमोक्षयोः सामानाधिकरण्यमिति वाच्यम् - अस्मिन् पत्रे