पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.६आ..] इवानिलन ३०७ वेत्यभ्यं जीवस्य तृवं परममायमिति, सांसारिककर्तृतमौपयिकमिति में दर्शितम् । अत्र प्रसत्रप्रभ प्रभुरिवेयुस्लिबत् परापतत्वाभये प्रघायतीवेति च शब्दप्रयोगे नानुपपत्तिरिति द्रष्टव्यम् । ततश्च लेक्झये देहद्रथेन संचयनात् देहद्वयव्यतिरेकोऽभूतो भवति । न नचे अन्न ध्यायतीव लेलयतीवेदीवशब्दप्रयोगान् कर्तुदमारभनो नस्ली येवभ्युपगन्तव्यमिति वाच्यम्-"की शास्त्रार्थचचा" दित्यधिकरणे सांख्याभिमनम् यभावनः पूर्वपक्षीकृत्य कर्तृदय परैरपि सिद्धनिवात्। वस्तुधनौ चिन्त्यमान याभचेतनस्यात् ट्याच नान्तःकरणस्य वा, चितो वा कर्तुवमित्यशुभम्मस्य, परस्मशविवेकेन परस्पघर्माध्यास इत्यभ्युपगमस्य च परेषां सस्यानाश्च साम्येन सांख्यपश्चात् पपने वैषम्याभावेन, "कर्ता शास्त्रार्थववात् " इत्यधिकरणविरोधस्य पपक्षे दुर्गिरसावात् । न च, “पृथा चे सक्षोभयथे" रंगल, ‘ तमसी' त्यादिभि बहुवः कर्तृत्वानधीनाश्रयत्रलाभेदबोधनत कर्तृभधपमार्थ इति पैौरतमिति अच्यम्-'थो वै बालाके एतेषां पुरुषाणां कहें ' त्यादिवाक्यैर्बलणः सर्वकर्तृत्वाऽऽवेद तेन अशभेदबोधने सर्च कर्तृत्वापातेन कर्तृवापसतः । ‘दृश्यते प्रिय बुद्धबा, मनसा तु विशुद्धेन, ध्यायनो मनसैव यम् (तम ) 'इति करणत्वेन प्रतिपक्षस्य मनसः कर्तृत्वम् , यो वेदेदं जिस्रणीति स आमा, 'एष हि द्रष्टा श्रोता मन्ता ती बोझ बिहानात्मा पुरुषः ’ इति कर्तृवेन प्रतिपन्नस्साकर्तुमियुक्तयुकमन् । विज्ञानशब्दिताया बुद्धेः कौवे करूणान्तरभ्युपगमभस कृतिविवेक ' लक्षण समाधौ कृतेः वरश्न आमन एव कदमास्थेयमिति, "शळिबिर्ययात् । समाध्यभावचे ए ति सूत्रयोः स्वपमेवोक्तवाच । ' 1. किट्स, जिलधरोदविचलनं विना भ्यवहारयोगात् । तथा मानसाचिकादिसखीच्या/प(शाली भरघु भयोॉडमरितेि भक्ष्याची ति -- अथापि मान इति देहाभिमानवतश्रामामिआभो विमत् तन्मूलकतया सर्वेक्ष्य आधारा; न तु लाभायि इति श्रुतिरनुदं तर्ड ब्युपादयतीति खाभिलाशयेन इवशब्दह्यमन्पदाह जीबस्य कर्तृत्वं परस्मात्प्रयत्तमिति, सांसारिक इन्च मौपाधि मत थ दर्शित भित ।