पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औोरतरामायुधमुनिविरचिकभाष्यर्थं [अ.६.. अतम आरमेति । योऽर्थ विज्ञानमयः प्रणेषु हृञ्चन्तज्यैतिः पुनः। स समनस्सन्नुभौ लेनुसञ्चरति ध्यायनीव सेलायतीव । ३०६ आमैवास्यज्योतिरित्यस्मज्योतिःसब्दाभ्यां निर्दिश्यमानपुरुषस्वरुपं किमिति पृच्छति जनकः कतम आर्मेति। हूक्कमलमध्यगतः प्रणशब्दितेन्द्रिय मुखपषमञ्चमा विज्ञानधर्मको ज्योतिर्दशब्दितमसशकरूपः पुरुष जीव इयुत परमह पेबं विलग्नः अयं दुश्चन्तयंतिः श्रुलः। अस विज्ञानमय इति प्रचुर्यार्थमथट आरभनो धर्मभृताज्ञानन्यतिरेक उक्तः । प्रणेष्विति 'पृथनिर्दशा दिन्द्रियमुख्यप्राणव्यतिरेकोऽपि सिद्धः । अत्र 'योतिश्शब्दितमनो ज्ञानस्वरूपस्य विज्ञानमयत्वोक्या धर्मभूतज्ञानद्वारा भासकत्वम् , आदित्यादीनामिव तेजोरूपण प्रभञ्जारा, ज्योतिष्टमिति भावः । स समानस्तन्तुभ लोकाननुसञ्चरति ध्यायतीव तेलायतीव । सः जीवःपश्यतकर्तुलोऽपि, 'अहारविमूढात्म कर्ता कृमिति मन्यते । इयुक्तरीत्या समानस्सन् मनः = अभिमानः तेन सहेत सन् , स्वतथक्षणकर्तृत्वाभिमान्युक्तवसन् गोपुरधारीव () ध्यायतीव लेलय तीक्– 'वसन्तः कतै––उभौ लोकावनुसञ्चरति लोकद्वयेऽपि सवरतीत्यर्थः । [आयतीय स्वतन्तकतैव'] लेलथतंत्र स्वयं अस्तीव । आयतीव लेनापती हैं. सप्तमीनिर्देशl . ग. 2, ज्योतशरद . ख, ग, B, नेदं . ग. कोयोः । कतम आमेति । आदि यादीनि ज्योतींषीव इदमस्मयं ज्योतिरपि किं पुरुषातिरिक्षम् । उत पुष एख। पुरुष एम बेत् , तस्स जागरेऽपि सा सर्वदैवभज्योतिी स्यादिति प्रश्न शयः । तत्र प्रथमांशसमाधानं योयमित्यादि । बेहमुख्यमुख्यप्राणधविश्वः पुरुष एवमेति शिक्षित इति । द्वितियांशसमाधान ख खमॉन स्यादिना । मनः आहुमित्रभिमानः। एध प पुरुषे भरवेहे यावद् बम्मिलभमानवान् भक्षति, तावत् संगरध्यापारडकः आदित्यादिंज्योतिः रपेक्ष ; द्धये यथायथं सघारी भवति च। यदा तु सलिमानोऽपेत, खनयामाप्नोति तथ/ ¢श्रितनयनगोळदिस्थानेषु तदि श्रियणमनन्थस्य भावेत्याद्यपेक्षसंभव इति आने कोऽननुभएतस्येति भावः। गोषुषार्थवेति । परैष्यविवेकिभिस्था ५ एयमाण इत्यर्थः षषि धभाषीय रेलयीवेगवैये सुधव--ख) क्रमेण ध्यानमुपमान भाषा-वलनमुन्यथिअध्यापारिक सर्वव्यापारोपरक्षणीं । मीचिइश्व आमिक एवान्तर्भवति,