पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्मा .३.] बृहदारण्यकोपनिषत् ३०५ धन्ययते कर्म कुरुते िपल्थेतीति । तस्माद्वै सम्राडपि यत्र स्वः पाणिने विनिन्नयते, अथ यत्र वागुचगति, उपैत्र तल न्येतीति । एवमेवैतबाल वल्क्य । (५) अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्ताय चाचि किंऽऽयोतिरेवायं पुरुष इति । आरक्षेत्रस्य ज्योतिर्भवतीति, आत्मनैवायं ज्योतिषाऽऽस्ते पल्प्यते कर्म कुरुते विपन्येतीति (६) बगीचो ज्योतिष्टमुपपादयतस्माद्वै सम्राडपि यत्र – उपैव तत्र येतीति । यस्मादादित्यचन्द्रमिष्वसस्वपि वागेव ज्योतिः, तस्मादेव यत्र यस्मिन् मेघान्धक रान्तरिताम तमन्नाग्राममीयोऽः पाणिर्न विनिन्नयते न निधीयते अथापि तसिन् काले हे सम्राट् ! यत्र देवदत्तस्य वा यज्ञदतस्य वा, ‘अहमत्र तिष्ठामी' ति वायुचरति शब्दो निर्गच्छति – तत्र तद, ‘अनासौ वर्तते’ इति शांचा उपन्येत्येव उप समीपे नि नितराम् एति गच्छतीत्यर्थः । तत्र शब्दद्वारा श्रोत्रे शक्रशकं भवतीत्यर्थः । अनीकारोति एवमेवैतद् याज्ञवल्क्य । (५) पृच्छति -- अस्तमिते – शान्तायां वाचि -- पुरुष इति । स्वप्ने किमस्य प्रकाशकमिति प्रक्षार्थः । याज्ञवल्क्य उत्तरमही आत्मैवास्य ज्योति भवति - स्वझे यावेन्द्रियाणामुषरतवत् प्रसिद्धादित्यादिप्रकाशकभावाशेनैव खयर्मभूतज्ञानेन स्थितिगमनादिहेतुभूतः प्रकाशको भवतीत्यर्थःशिष्टं स्पष्टम् । (६) शब्दद्वारश्रोत्रं प्रकाशमिति । शैत्राभावे परकीयाक्टूधणभावेन अयोनिद्रेतेति भावः । तथा च पूर्वदिस्थमदिज्योतिर्बलातबङधः प्रकाशत्वमभिमतम् । अत्र च श्रोत्रस्य यशश्वम् । सर्वत्र मनसश्च अशकवं सिद्धम् । एवं बहुसह्यधीनवं पुरुषव्यापारस्य यदा न भवति, तद। किंज्योथिं पुरुष इति प्रश्नः | अस्य शान्ताययं बचीति प्रश्नस्य अद। जागरे परलयापूपज्योतिरपि न लभ्यते तद। कथे ५७धब्यापार इति जागरितविशेषविषयकत्वे उभर साजनिरूपणं न संगच्छेन! आता आदित्यादिवाक्यैन्तश्रवणेन अगर यशरनिर्वाहगमनिग्धं खुष जन इन्द्रियाणमुभरत? थाशMण } भावात् तत्र किपतिरिति पृच्हतीति भावर्थ बरौनीयमिति भावेन ने किमस्येयुरुम् । ४५