पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाग्ययुका (अ.६जा.. आदित्येनैवायं ज्योतिषाऽऽस्ते पन्थयते कर्म कुरुते विपज्थेतीति । एवमेवै तथाज्ञवल्क्य (२) अस्तमित आदित्ये यः वन्य किॐज्योतिरेवायं पुरुष इति । चन्द्रमा एषास्य ज्योतिर्भवतीति, चन्द्रमसैयं ज्योतिषास्ते पल्ययते कर्म कुरते विषन्येतीति । एवमेवैतद्याज्ञवल्क्य॥ (३) अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमास्तमिते किलज्योतिषाएँ पुरुष इति । अग्निरेश ज्योतिर्भवतीति, अमिनैवायं ज्योतिषाऽऽसे पल्ययते कर्म कुरुते विषयेतीति । एवमेवैतद्याज्ञवल्क्ष्य । (४} अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्थस्तमिते शान्तेऽौ कि. ज्योतिरेयं पुरुष इति । वागेवास्थ ज्योतिर्भवतीति धाचैश्वर्यं ज्योतिषास्ते आदित्यो ज्योतिर्यस्य स तथोक्तः । तदुपपादयति आदित्येनैव विपक्येतेति । आदि येनैवायं ज्योतिष आस्ते उपविशतीिपर्यथते -'उपसर्गस्याथौ ’ इति लवम् -- पर्यपते = इतस्ततो गमनं करोति; लेकिकं वैदिकं वा कर्म कुरुते ; यथायथं विपन्येति विपर्येति = प्रतिनिवृत्य आगच्छतीति यावत् । उक्तमी करोति जनकः एवमेवैतद्याज्ञवल्क्येति । (२) अन्यत् पृच्छति जनकः अस्तमिते-कियोतिरेवायं पुरुष इति । आदियेऽस्तमिते अय पुरुषः किंज्योतिर्भवति । सर्वे पूर्व () अन्यत् पृच्छति जनकः अस्तमिते-चन्द्रमस्थस्तमिते किञ्ज्योतिरेयं पुरुष इति । राष्ट्रम् । उत्तरमाह याज्ञवल्क्यः अग्निरेवास्प ज्योतिर्भवति-पूर्ववत् ।(४) अन्यत्र पृच्छते जनकः अस्तमिते - शान्तेऽनौ कि$ज्योनिरेवायं पुत्र इति । शन्तेऽनै अनौ च निर्वाणं गते इत्यर्थः { लिी सष्टम् । उतरम् वागेवास्य ज्योतिर्भवति – अन्न वागित्यनेन शब्द उच्यते । भाष्यञ्जना । एवमप्यभत्र महर्षेर्भाषः - आमक्षरूपस्य ज्योतिरन्तर प्रकाश्यत्वेऽपि तदीयभाषाराणां ज्योतिरवीनतया किंऽयेति रिति प्रश्ने आदि त्यादीनि प्रयोजयेत्र निर्दिशेम । अन्यथाप्रतिपतिपश्चिराय चषपादपैम बामद भिमतमिति । 'ज्योतिषssस्ते इन । उपवेशगमनकर्षश्चरणनिवर्तनक्षेत्रादिविन्मेतज्ज्योति १ ०४ की न भवः।