पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.३.] कुइरण्यकोपनिश ३०३ स इ कामप्रश्नमेव वने। तें ईस्मै ददौ। हें सम्राईव ' पूर्व(३) पप्रच्छ१) याज्ञवल्क्य किश्योतिरयं पुरुभ इति । आदित्यज्योतिः सम्राडिति होवाच }. पूर्वः. शं. स इ कामप्रश्नमेव बने। सः जनकः अपेक्षितांशान् पश्यामि तस्यो(त्रो?) तरं दातव्यमिति वरं वृतवान् । तं हास्मै ददौ । तत्र वरं याज्ञवल्क्यः तस्मै बियर्थः । तं सभ्राडेच पूर्वं पप्रच्छ । तेन वरप्रदानसामर्थ्येन, अनाचिस्यासुमपि यशवमयं तूष्णीक्षितमपि सम्राडेथ 'पूर्व(चीः) मधमं पप्रच्छेयर्थः ॥१॥ प्रश्नमेवह याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति । किज्योतिरिति बहु बहुत्रीहिः । अस्य पुत्रस्य आसनगमनकर्म ’ निवृत्यादिसाधनभूतं ज्योतिः किमिति प्रक्षार्थः । उत्तरमाह आदित्यज्योतिः सम्राडिति होवाच । याज्ञवल्क्य इति शेषः । हे सम्राट् अयं पुरुषः आदित्यज्योतिरिति होवाच याज्ञवल्क्यः । 1, पूर्वः पप्रच्छ । ख. ग. 2, निचुंस्यदि. क. कामप्रश्नमेच वने इति । अत्र (११६ २ ) माध्यन्दिन्तपथीस्थितमनुसंधेयम् । तद् यथा - जनकः वेतकेतु • सोमश - यद्वषयान् पंकथमग्निहोत्रं जुहुयेनेि पप्रच्छ । तेषु त्रिष्ट श्यावगतभुकषषु यावल्ययेनाग्निहोत्रमीमंस। नेदिवं कृतेत प्रशस्य ७अतगतंप्रति दिकं पयऽ म विदितमिति यदबल्पमभिधाय राधा रथमा जगाम । अथ धातू श्वेतकेतुपतिः अश्नोपविषये राजानमाह्वयितुमियेष { याह्नवल्क्यस्तु अस्साई ह्मणां तबषभ ख्यातिः, तस्य राजस्थात् अस्तमयजये तस्य महती रूपा तेरिति चातुर्येण] तमिच्छ| विषटय्य, सयं रथेन धावन्तं राजानमनुधाव्य रहस्यं ५४ चुबुधे । तस्मै स तदा शकवयो भt द । स होवच, ‘अमप्रश्न एव मे भय यानधातु ’ इतीति । ननु भवने हे जनकः तपेक्षितं यदि पृच्छेत्, यकव्यमेव यानक्षेत । अतः वक्ष प्रजमेघपृथु। अमावरणं किमर्थमिति चेत् - तथासति एकंघमाधानमात्रेण व्रतप्तः यात्। कामप्रश्न अयं नाम - या मृच्छूयते, ताधयः कथमिनि वरणम् । अतः सर्वमनै वकथमाक्षी संस्क्यस्य । तवइ थपेक्षितांशान् प्रदेशामीति । आविययोतिरिति । आरमा तापन न सूर्यचन्न्यादित्रयः। सयंषमलया शश्वत् । तथाच भगवान् अगसीत् न तद् भासयते सूर्यो न शशाकरे न पाकः । मय माता प्रिन्ते तद् धाम परमं मम ॥ एँ । एवं वर्णयितुमयं धृतिखंडेर्भः प्रत्तः । स्लारित नेषं मुनिस्तत्र भये झगवता