पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.६.२ .J वृहदारण्यकोपनिषत् २९५ सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति इयं वै सम्राट् पत्रं अत्र । मैत्री यं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देव भूय देवान् अप्येति य एवं विद्वानेतदुपास्ते । इस्पृषभं सहस्रं ददामीति होवाच जनको वैदः । स होवाच याज्ञवल्क्यः , पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥ इति षष्ठाध्याये प्रथमं ब्रॉक्षणम् । ६–२, जनको ह वैदेहः कूर्यादुषाधसर्पन्लुबाचनमस्तेऽस्तु पाशव क्ष, अनु मा शधीति । स होवाच—यथा वै सप्राण्महान्तममानमेष्यन् थं च नावं वा समाददीत, एवमेवैताभिरुपनिषद्भिः समाहितात्मऽसि । अतो हृदये सर्वाणि भूतानि प्रतिष्ठितानि बुद्ध्यधीनस्थितिमन्नि भवन्ति । तस्मात् इयं वै सम्राट् पर्भ ब्रह्म । शिष्टं स्पष्टम् ॥ ७ ॥ ६--१ जनको ३ वैदेहः कूर्चादुपाघसर्पन्नुवाच । जनफतु याज्ञवस्थस्य ज्ञान वैशिष्ट्यं ( वैशधं ) दृष्ट कूर्चादासनविशेषादुत्थाय – पब्लेषे पञ्चमी आघसर्पन् उपसीदन् आचार्यमुवाचेयर्थः । तदेवह नमस्तेऽस्तु याज्ञवल्क्यानु मा शायीति । हे याज्ञस्त्रय ! तुभ्यं नमोऽतु । शिष्यं मामनुशापीति । व्यध भने छान्दसम् । स होवच । अत्र याज्ञवल्क्य आह । किमिति । यथा वै सन श्राद् - आसि । हे सम्राट् ! यथा महान्तं भौमें समुद्रे वाऽप्यध्यानमेष्यन् गमिषन् १र्थ व नवं वा समाददीत संगृहोय, एवं ततदाचार्योपदिष्टभिरेता अत्र भवप्रगचक्षुःश्रेत्रमनांसि बृहदारण्यकोपक्रमक्तानि यथाप्रसंहि झ अर्णितानि । दनतः तत्तदिदयमेवायतनम् । सर्वत्र आश्चश एव प्रतिष्ठा । चतुर्थस्तु पाव मिश्रति प्रः अप्रियसत्यानन्तानन्दनभनिर्दिः। तत्रतत्र अष्टमतश्च तत्तदुपकरणसमृदः सर्वभूतप्रियत्वम् तदेसायुज्यद्य फलम् । नाननुशिष्य हरेते' ति पित्रभिप्रायस्य पुनः पुनः कथनात् इतोऽविकमनुशास्यमस्तीति कनको निश्चिसाय । स्वीयनामयन्तानामन्ते एमधिगते ऽतोऽपूर्वमाचार्यकारणेनैव श्रोतव्य मित्रघर्ष वितामनुतर्षी हा युनले जनकं ? बैदेह इति । रथे या नावे वा,