पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६१ - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता। [अ..ज.१. यदेब ते कश्चिदवधीत् , तच्छूणचामेति । अब्रवीन्मे सत्यकाम जापाले मनो मे अहोति । यथा मातृमान् पितृमन् आचार्ययान् , तथा तज्जाबालोऽग्नीन् मनो वै प्रति ; अमनसो हि किं स्यादिति। अब्रवीतु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै न हि याज्ञवल्क्य॥ मन एवायतनमाकाशः प्रतिष्ठा आनन्द इत्येनदुपासीत । फाऽऽन न्दता याज्ञस्य । मन एव सम्राडिति होघच; मनसा वै समा त्रियमभिहर्युते; तस्यां प्रतिरूपः पुत्रो जायते , स आनन्दः; मनो वै । समाट् परमं ब्रह्म । नैनं मनो जहाति, सर्वाण्येनं भूतान्यभिक्षरलि , देवो भूत्वा देवान् अप्येति, य एवं विद्वानेतदुपास्ते । हस्थषभं सहसं ददामीति होवाच जनको वैदेहः। स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥ यदेव ते कविदत्रदीव, नच्छुणशमेति। अब्रवीन्मे विदग्धः शक इदर्य वै बहोति । यथा मातृमान् पितृमन् आचार्यवान् भूयात् तथा तच्छाकल्पोऽयं हृदयं वै बलेति ; अहदयस्य हि किं स्यादिति । अत्र बीच ते तस्ऽऽयतनं प्रतिष्ठम् । न मेऽब्रवीदिति । एकयद्वा एतम् सम्राडिति । स वै न ब्रूहि याज्ञवल्क्य ! हृदयमेवयतनमाकाशः प्रतिष्ठा स्थिनरित्येनटुपासीत । का स्थिरता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच; हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा, हृदये क्षेत्र सम्राट्, देव ते -- सत्यकाम जाल। जगलाय अयं अवार, नका. सत्यकाम रत्यर्थः । मनमा वै स आनन्दः । स्त्रियमभि स्त्रियं प्रति मनम्। हार्यते मनसा नीयते । श्रीसंपेगो मनआयत इति भावः । प्रतिरूपः तुरङ्ग इत्यर्थः। आनन्दहेतुत्रान् पुत्रस्थान्दवमिति भावः । शिष्टं कष्टम् ॥ ६ ॥ यदेवं ते -- विदधः शाकन्यः - शकलस्वापयं शकन्या नाम विदग्धः । इयं बुद्धिः । आयतनम् आधारः । प्रतिष्ठा विनिहतु