पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..ज.१.] बृहदारण्यकोपनिषत् २९३ हुद्राक्षीरिति. स आइंद्राक्षमिति , तत् सस्यं भवति ; चक्षुर्दे सम्राट् में ब्राह्म । नैर्न चक्षुर्जहाति , संड्रयेनं भूतान्यभिक्षरन्ति, देवो भूत्वा द्वान् अप्येति, य एवं विद्वानेतदुपास्ते । हस्त्युपमैं सहत्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः , पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥ यदेवं ते कश्चिदत्रधीन् , तनझुणवामेति । अत्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै व्रजेति । । यथा मातृमान् पितृमान् आचार्यवान् या , तथा तद्भारद्वाजोऽब्रवीन्छोत्रं वै श्रलेति ; अभूषवतो हेि कि स्यादिति ; अब्रवीतु ते तम्यायतनं प्रतिष्ठा । न मेऽब्रवीदिति । एक षड्। एतत् श्रीडति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवायतनभाकाशः प्रतिष्ठा अनन्त इत्येनमुपासीत । काऽन निम् यज्ञस्य । दिश एव सभ्राडिति होवाच; साई सम्राडपि यां श्च दिशं गच्छति, नेत्रस्य अन्तं गच्छति । अनन्ता हि दिशः। दिश वै सम्राट् श्रोत्रम् । श्रोत्रं वै सम्राट् परमं ब्रह्म । मैत्रं श्रोत्रं इति, सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवान् अप्येति , य विद्वानेतदुपास्ते । हस्पृषभं महत्रं ददामीति होवाच जनको वैदेहः । स होवाच ज्ञवल्क्यः , पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥ 1, क्कु मा. ५० २ सत्यं भवति । चक्षुषा दृष्टे यथा सत्यत्वाध्यवसायःतथा मानान्नरागते । तीयर्थः । अनः बकुष त्रास सयभानोपास्यभियर्थः । नैनं चक्षुर्जहाति । |Zश इष्टं न विसरतीयधीः। शिष्टं स्पष्टम् ॥ ५ ॥ यदत्र ते – गर्दभीविपी तो भारद्वाजः । गोत्रतो भारद्वाजः, नाना निपीत इत्यर्थः । दिशो वै सम्राळेत्रम् । दिशः श्री भूमी का आम’ इति श्रुतेः दिवङ्कोचयत्रयमिभयर्थः। शिठं सम् ॥ ५॥