पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ औरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [.... याज्ञवल्क्य। प्राण एव सम्राडिति होवाच; प्राणस्य वै सम्राट् कामा पायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्त्यपि तेन बघाशी भवति य दिशमेनि प्रणषेत्र सम्राट् कामाय; प्राणो वै सम्राट् परमं ब्रह्म । नैन प्राणो जहाति, सर्वाण्येनं भूतन्यमिक्षरन्ति, देवो भूत्वा देवान् अभ्येति य एवं विद्वानेतदुपास्ते । हस्पृषभं सहस्त्रं ददामीति होत्रच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥ यदेवं ते कश्चिदब्रवीत् , तच्छूणामेति । अब्रवीन्मे ' बुर्जुवर्ण धक्षुर्वै प्रज्ञेति । यथा मातृमान् पितृमन् आचार्यान् ब्रूयान, तथा। तऽब्रवीचवें अत्रेति ; अपश्यतो हि किं स्यादिति । अब्रवीतु । । तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतव सम्राडिति । स वै न हृदि याज्ञवल्क्य । चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमिन्येनमुपासीत । का सत्यना याज्ञवल्क्य . चक्षुरेव सम्राडिति होवाच; चक्षुषा वै मम्राट् पश्यन्तम् सीतेत्यर्थः। प्राणस्य प्रियतामेवोपपादयत प्राणस्य वै -- परमं ब्रह्म । प्राणस्य कामाय प्राणाशया अयाज्यमपि याजयति, अप्रतिगृह्यमपि प्रतिगृह्यानि । अप्रनिगृ ह्रस्य प्रतिश्रुत्यपीत्यत्र, 'प्रयपिभ्यां ग्रहेछन्दसीति ' बघुप। पुरुभो यां दिशं गच्छति, तन्न धाश’ भवति । वधस्यावश्च यस्मात् , तत् चोव्याघ्रादि बध सम् । तत् तत्र वर्तते चेदपि , तत्रापि प्रणश्स्य कमाष याति । ततः प्राणस्य प्रियवात् स एव परं ज्युपास्सामियर्थः । नैनं प्रणो दूति ! दीर्षायुर्भव तीत्यर्थः॥ ३ ॥ गवे ते – बीर्वाणः । नाभतो र्हः । पूणेयं बाणैः । 1. पि. क, प्रहेः प्रतियोगादिह क्यप् । अपीति ३ उपरितनयऽदितम् । अतो भाष्याभिमतयोजनैर्यं स्यात् - यां विद्यां प्रणम्यैन धमा यति, तत्र अधापूर्व भवति ! अजरामरवत् प्राणो दिखामर्थश स्खधयेत् 'इति न्यन मैथमस्य प्रभुणनया जैनमिति भावः ।