पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.ना.१.] इदारण्यकोपनिषत् २९१ वाग्वै सम्राट् परमं ब्रह्म । नैनं वश् जहाति, सयप्येनं भूतान्यमि भरन्ति , देवी भूत्वा देवान् अप्येति, य एवं विद्वानेतदुषस्ते । हस्पृषभं सहस्त्रं ददामीनि होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पित मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥ यदेव ते कश्चिदब्रवीत् , तच्छूणश्रमेति । अत्रत्रीम उदङ्कः औल्वायन, प्राणो वै बलेति । यथा मातृमान् पितृमान् आचार्यवान नगढ , तथा तच्छुल्मायनोऽब्रवीत् प्राणो वै प्रति ; अप्राणनो हि किं स्यादिति । अप्रवीतु ते तस्यायतनं प्रतिप्राग् । न मेऽब्रवीदिति । एक पाद्वा एतत् सम्राडिति । स वै न हि याज्ञवल्क्य॥ प्राण एवायतनमकशः प्रनिष्ठा प्रियमिथेनदुपासीव । का प्रियता दासीनरूपाणि । एवमेतत् पर्थ, हे सम्राट् ! बाचैव प्रज्ञायते । अतः वाग्वै सप्ताह परमं ब्रह्म । वाग्देवतायां ब्रह्मोपासनं प्रज्ञनामकवेन कर्तव्यमित्यर्थः । तदुपास नाथाः फलमाह नैनै वाग् जाति-उषस्ते । य एवं विद्वान् उक्तायतनादिज्ञानवान् एतत् वधू बनोपास्ते, एनं ब्रह्मविदं वाक्–अधीताब्रसविद्य न जहाति । विद्यायाः विस्तरणं नास्तीति यावत् । यथा वसाय गावो ऽभिक्षरन्ति, एवं बलिदा नादिभिः सर्वाणि भूतानि अभिक्षरन्ति निहन्तीयर्थः। देवो भूत्वा उपास्यमान गपिष्ठातृदेयो भूत्व । - तद्देवतागसायुज्यं प्राप्येति यावत् - दैत्रानप्येति आजा नसिद्धदेवतानर्गतो भवतीत्यर्थः । हस्त्युषभं सहस्र ददामीति होवाच जनको वैदेहः । हतितुल्यः ऋषभः यस्मिन् गोसहते सत् तथा। तादृशर्षभयुक्त गोसह नमुपदिष्टविधाय दक्षिणावेन ददामीति जनक उक्तवानित्यर्थः । स ३ -- नन सुशिष्य हरेतेति । शिष्यं सम्यगननुशिष्य ततः किञ्चिदपि द्रक्ष्यं नऽऽहरेतेति मे। पिना अमन्यत । बोधितवानिति था । अतः सभ्याग्नुशिष्य हरिष्यामि, न तप्तः प्रणिति याज्ञवय ऽवाचेयर्थः । एवभूतरत्रापि नेषम् ॥ २॥ यदेव ते -- औौल्वायनः | नमत उदक। शुल्ब स्थापयं शौल्वायनः । मेंढादिवात् फळे । – अप्रणतो हि किं स्यात् -- जीवतो हि सर्वपुरुषर्धा बाप्तिरिति भावः । प्रियमित्येनपासीत । प्रियमिति नाम्ना प्रौणप्रतीककं अश्लेषा नाननुशिष्येति । यथा ते अण्धन्तोपदेशलिप्स, तथा ममापि, अननुशिष्य पूर्व मयनुपः अनुसने च पिध्र देशदिवसयः । ।