पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९७ श्रीरङ्गरामनुजमुनिविरचितमप्ययुक्ता [अ..ना.१ बागेवापतनमाकाशः प्रतिष्ठा; प्रशंस्येनमुपासीत । का प्रन्नता याज्ञवल्क्य । बागेव सप्राडिति होवाच; वाचा वै सम्राड् बन्धुः प्रज्ञा यते; ऋग्वेदो यजुर्वेदः सामवेदोऽथघङ्गिरस इतिहासः पुराणं विद्या उपः निषदः श्लोकाः स्रवाण्यनुव्याख्यानानि व्याख्यानानीटें हुतमाशिनं पायि तभयश लोकः परश्च लोकः सर्वाणि च भूतानि आचैत्र सम्राट् प्रयन्ते; 1. 9झायते, क, स चाह बागेवायतनमाकाशः प्रतिष्ठा प्रशंस्येनदुपासीत । वाग विद्याभ्यां देसायामध्यस्यमानस्य ब्रह्मणो वागेव आयतनं शरीरम्। अफ्याकृ ताहांशः प्रतिष्ठा; आकाशः परमे व्योम वा प्रतिष्ठा कान्नयेऽप्यश्रयः । एन ब्रल प्रयुपासीतेत्यर्थः । जनकः पृच्छति का प्रज्ञता याज्ञवल्क्य ॥ अयमभिप्रायः - यथा प्रतिष्ठांशः चाचो भिन्न, एथै प्रज्ञ/ऽपि किं बार्च भिन्न त नेति प्रश्नः । प्रतिष्ठावन्न भिन्न, किन्तु आयतनवत् प्रशऽपि अचः अभिनेत्युग्रमाह बान्वै सम्राडिति होवाच । हे सप्राट् ! बागेव प्रज्ञा । न तु ततोऽतिरिच्यत इत्यर्थः । तदुपपादयति वाचा वै सम्राट् बन्धुः प्रज्ञायते । अयं मधुरिति वाचैव हैि प्रजायते । । तथा ऋग्वेदो जलं । इति।सः रामायणादिः । पुराणं विष्णुपुरणादि । विद्याः चतुष्षष्टिकलः । उपनिषदः प्रसिद्धाः । श्लोकाः मनुस्मृत्यादिरूपाः । वृत्तणि ब्रह्मसूत्रादीनि । अनुव्याख्यानानि भाष्यस्याख्यानादीनि । व्याख्यानानि भाष्यादीनि । इष्टं यागनिमित्तं धर्मतम् । हुतं होमनिमितं धर्मजाम् । आशितम् अन्नदान निमिकम् । पायितं पानीयदाननिमितम् । अथै लोकः ३ लैकिकी (ऐड्रौमिी.) फलम् । परश्न केः स्मोहादि । सर्वाणि भूतानि शत्रुमित्रः अब्रवीत ते यत्र कुत्ररे प्रश्नार्थञ्चन: । झा प्रश्नतेति । एकपाद। इयुक पादत्रयं शिष्टहिमति वदते । परन्तु, ‘असोकु हे तथायतनं प्रतिष्ठम्' इति द्वयं पृश्नात् तृतीयमहं तात तिमिति न जाने इति प्रभुराशयः । प्राशन्देन न एव हे तुत्वेन रूपेण प्रषम् । अस्य चतुर्थपादतया हातव्यत्वात् सकिः। आयतनस्यै आयतन रुग्रधर प्राचलराशरोऽपि कश्चिदस्ति । बेल आथनमब्रवीत् किमिवस आकरद्वयर्वमभ तनमामी किमत्येवार्थ इत्याशयेन प्रतिलि वागेवेति । वाषः अभिन्नेति । वाग्वै प्रति सम्यग्विदिताभिनेयवैः । गक्छन्दः स अगीिद्विमुडेन देतापर इति वागिति अभि तत्रोकमिति भावः ।