पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.श.१] बृहदारण्यकोपनिषत् २८९ यत् ते कश्चिदत्रगी, कच्छूणत्रमेति। अत्रषीन्मे जिया गैलिनिः, घाचें ब्रजेति । यथा मातृमान् पितृभाम् आचार्यान् ब्रूयात्, तथा सच्छैलिनो' ऽब्रवीद्वचें बाँति अवदतो हि किं स्यादिति; अब्रवीतु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपञ्च एतम् सम्राडिति।

  1. वै न ब्रूहि याज्ञवल्क्य ।

1, शैलिनः, मा. एवमुयव विशेषोपदेशाय प्रवृत्तो याज्ञवल्क्यो जनकं पुनराह यं ते। कश्चिदब्रवीत् , तन्झुणवामे यत् ते तुभ्यं कश्चिदचार्योऽब्रवीत् - अनेक चार्थोपसेवी हि भवान् = क् शृणवाम । श्रुख/ उपदेश्यंशमुपदेक्ष्याम इ िभवः। जनक भाइ अब्रवीन्मे जित्य शैलिनवग्वै बलेति । नामतो जिंक शिखिनस्यापयं शैलिनिः बागेव बालेनि '= अलभतीकतथा वाग्देवता उवायेति मे उक्तनियर्थः। इतर आह यथा मातृमान् --प्रतिष्ठा । मता यम विधते अनुशासनकतया, स मातृमान् । पिता यस्य तथा विद्यते, स पितृमान। आचार्यो यस्य तथा विद्यते, स आचार्यवान् । उपनयना प्रकृ मातापितरावनुशिष्टः । ऊर्जुमचार्योऽनुशस्ति तैरेवं यथाकालं शिक्षिन हि सम्यक् ज्ञानवान् भवति । तथाच मात्रा पि। आचार्येण चानुशिष्टो यथा ब्रवीति, तथा शैलिन उक्तवान् वाग्वै त्रसेति । सम्यगुक्तमानित्यर्थः। तत्रोपपत्तिमाह अत्रदतो हि किं स्यादिति । अवदत! वान्यापाररहितस्य ? न हि पुक्षयैहकामुष्बिकं वा किञ्चित् सिद्ध्येत् । तस्मात् युक्तं वाग्वै ब्रजेति शैलिनि नोक्तम्, सर्वपुरुमार्थसाधनवान् वाचि ब्रदृष्टः कर्तयेतीत्यर्थः । अत्रतु ते। तस्यायतनं प्रतिष्ठाम् । परन्तु तस्यायतनं प्रतिष्टाश्च ते स किमब्रवीत् | आयतनै श्री । प्रतिष्ठा त्रिष्वपि कालेवश्रयः । एतद्वयमपि शैलिनेिरुकवान् किमित्यर्थः । अनक आह न मेऽब्रवीदिति । तर आइ एकवा एतत्सम्राडिति । एकः पादः यय, त एकरात् । एतत् जप्त। बभूवें जन उपवमानमपि एकात् त्रिभिः पदैः गूथं न फलाय भवतीत्यर्थः । जनक आह स वै न हि याज्ञवल्क्य । हे याज्ञवल्क्य ! स त्वं विद्वानः अस्मभ्यं ब्रूहि । आयतनदीति शेषः।। 1. १|षं आग्देवता नेतीि., १, औौधिनिः .