पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ श्रीरामानुजभुनिविरचितभाष्ययुफ [अ.६५.१२. अथ षष्ठोऽध्यायः ६- १. जनके हैं वैदेह आसश्चक्रे । ५थ है याज्ञवल्क्य आघव्रज । । होवाच-याज्ञवल्क्य। किमर्थमचारीः पशूनिच्छन् , अश्नन्तानिति । उभयमेव सम्राडिति होवाच ॥ १ ॥ जनके ह वैदेह आसाञ्चक्रे । दर्शनकामेभ्यो दर्शनं दतृ वैदेही जनकः सभायामासश्चक्रे स्थित इत्यर्थः । अथ ह याज्ञवल्क्य आवव्राज । अथ असि नवसरे यज्ञक्ष आसव्राज आगतः । तं होवाच। जनक इति शेषः । तं याज्ञव लयमित्यर्थः । उक्तमेवदृ याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनष्यन्तानिति हे याज्ञवल्क्य | किमर्थमचारीः आगतोऽसि । किं पुनरपि 'शनिच्छन्, आह स्वित् अण्धन्तानिति । अतः निश्चयः । अणोः सूक्ष्मस्य वस्तुनः प्रत्यगात्मकः अन्तान् निश्चयान् कर्तुमियर्थः। याज्ञवलयस्योतमाह उभयमेव सम्राडिदीि होवष। क्वनुग्रहार्थमेवागतोऽस्ति । समस यदि पशषध पुनः स्युः, तदषि में प्रतिषेधामः हे सम्राडिति होवाच । याज्ञवलय इति शेषः । सम्राट् । ३ सार्वभौमेत्यर्थः ॥ १ ॥ याहमणः साक्षात् सास्रभानोरतापूर्वयजुर्वेद इति पौराणि प्रRिEः ।. दारयन्तो याज्ञवल्क्यष€तगुरुपरम्पराथामदियः कूटस्थतयः दर्शितः माक्षादचार्यश्च । गौतम इति । तत्र आंशिकं स्यात् । तत्रैक आदित्यासाठी ‘ति आदि स्यादेव यदुषस्येन गप्रवण धेषात् । तस्य अह्गवीनामुदञ्चितुनिष्ठता पूर्वस्लिमग्याये प्रपञ्चिता ॥ 8 एषः अनशि इहेति पित्रा प्रतिबंधित लन् जनप्रय रहे किञ्चिदुपवथ गाः प्रहर्तुं जनकंभविधः माययौ । तत्र पूर्वगोपइणकाळ एतापं जनसविधसमागमः, उतान्यदेति विचारेउर्ष 'सहुत्रं ददाम' 'साहनं ददाति पौनःपुन्येनापूर्बमबीदनाम्मात् अन्यदैव कृतः संभागः इ हपते स्मफ़ेय पूर्वसंदर्बमीय भाषितम् । पशूनञ्छन्निति । 'गोम एव है। सः 'इति हि गोगाजले प्रागादेः। अतो मदीयन् पशून् प्रीतुम् आहो महीयान् सु” तरनिषयनिर्मबन् उद्विषयमीमांसाम्रवर्तनाग प्रहीतुमचारीति पृच्छामि । पूर्व प्रणामं भविगतमाधमये मिमि मी नपविष्टमिति च विषोऽस्मीति भावः ।