पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.ना.२.} इदण्यकोपनिषत् २८७ विज्ञानं मानन्दं ब्रह्म रातिह्रतुः परायणम् । तिष्ठमानस्य तद्दि इति ॥ २८ ॥ इति पञ्चमाध्याये नवमं ब्राह्मणम् । इति धृहरण्यकं एवमेऽध्यायः ॥ स्व् श्रुतिः स्वयमेव विज्ञानमानन्दं ब्रह्म रनिदतुः परायणं तिष्ठमानस्य तद्विदः। शनिः रातेः। षष्ठ्यर्थे प्रथम । धनस्येयर्थः । रतेः = धनस्य बतुः--कर्मकृचो यजमानस्येते यावत् - पसघणं परमगतिः । ततकर्मानु गुणफलपदमित्यर्थः । तिष्ठमानस्य बहूसंखस्य तद्विदः त्रयविदः पराय पस्यं विज्ञानादरूपं ब्रनैव याज्ञवल्क्येन पृष्टं जगन्मूलमित्यर्थः ॥ २८ ॥ ५-९. इति बृहदारण्यके पञ्चमाध्यायप्रकाशिका । मात्रेगपरन्तव्यमिति तदशयः । परन्तु अत्र इतिशब्दाश्रयणात् , तिष्ठमानस्य तद्विट् इतीति इतिशब्दश्रवण तावदन्तं याइबिल्वयचनमेव भवतृमईति । अस्मिन् एव आश्वमापन्ने ब्राह्मण बलहले जोषम्भुतेऽयक्ष जनसे श्रेष्ठाऽयं प्रशंसनीयश्च । एवं सप्तमलपतरार्ध पेक्षितमिनि विज्ञानमानन्दं ब्रह्म राठियतुः परायचdिति तदुक्तरार्ध युतम् । एतदर्थे तुः ह्मगवीनं दातुः जनवस्य रङ्गः रातिः, ‘ अनन्तं बत मे वित' निन्युरीत्या धनभूतं भिज्ञानमानन्दं प्रश्न परायणम् ५arधारभूतम् । अत्रान्तरमूलानि चेनि सन्तीति । एकथञ्च ब्रह्मिष्ठेने प्रश्नोत्तरं वसुं शक्यम् । तत् युतम् मया कृतं भवमुदजनमेिति हानय । माध्यन्दिने शोकान्तर्गततयैव मन्ये विनमित्य द. पाठः। तत्र रातेतरिति च पाट। तदा रातेः धनस्थ भागवीभूतत्य क्षयर्थः। तिष्ठमानस्य तद्विट् इति पदद्वयमपि दक्षुर्जनाय विशेषणमेव । विलक्षणमुत्रेण प्रकाशमानस्य प्रश्नविद इति तदर्थः । वह्निः |बद इति वा । यद्वा तिष्ठमानस्य तद्दि इति पृथग्मयम् । रातिदस्य जनस्य अन हि परमाभिमतम् । अतः तद्विदः = ब्रह्मविदः तिष्ठमानस्थ शिष्टस्य इमा गाव इति । तदिति पृथगदं वा तस्मादित्यर्थे । तस्माद् ब्रसदि एवेमा मात्र इति । अथळ्श्वार्तभागश्च भुज्युस्त्रमचिन्तकः । उषस्तश्च कालश्च गार्भा लोकभ सा ॥ अप्रचिन्वानराः पश्चाद् बिस्तु भिः । मपक्षोऽसिeन् जित शङिः ष्ठन् भनी ॥ ।