पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ श्रीरामानुजमुनिविरचितभष्ययुका अ..ना.२ एवं वृन्दारक आख्यरसनधीतवेदं उक्तोपनिषक इतो विष्णुच्यमान के गमिष्यसीति । नाहं तद्गमन् वेद यत्र गमिष्यामीति । अथ वै तेऽहं तद् वक्ष्यामि यत्र गमिष्यसीति ’। अधीतु भगवानिति ॥ १ ॥ इन्चो ह वै नामैष योऽयं दक्षिणेऽन् पुरुषः । ते च एनमिन्धं 1. यत्र गमिष्यसीति स होवच । मा. मिरुपनिषद्भिद्यन्तं समाहितात्माऽसि संपन्नपरलोकंसाधनोऽसि । एवं बृन्दा रक - गमिष्यसीति । एवं तथा वृन्दा(ः राजत्वेन पूज्यमानःआदयः भनाढ्यश्च सन्नधीतवेदः गुरुभिः । उक्तोपनिषकः उपदिष्टत्रहलविधश्वसीत्येवं सर्वपुरुषार्थसंपत्तिमांस्वम् इतः अस्माच्छरीरात् विमुच्यमानः उकमन् के कलिन् मार्गे गमिष्यसीत्यर्थः । एवं ब्रह्मविदः उकामतो गतौ याज्ञवभयेन पृष्टायाम् , इतर आह नाहं तद्भागत्रम् वेद, यत्र गमिष्यामीति । यादवल्क्य आह' अथ वै – गमिष्यसीति । यस्मिन् वर्षेनि गमिष्यसि, तद्वक्ष्यामः त्यर्थः । इतर आठ ब्रवीतु मे भगधानिति । यधनुजिघृक्षाऽस्तीति शेषः । अत्रोपकसलविधा गतिप्रश्नं गतयब्रवशोऽप्युपलक्षकः । अत एव तद्वदत्रापि द्वयोरभ्युतत्र प्रतिवचनमुपपद्यत इति द्रष्टव्यम् ॥ १॥ इन्ओ ह वै नामैव – परोक्षेणैव । योऽर्थं दक्षिणत्रियः पुस में इन्धो नाम इन्ध इति प्रसिद्द ईयर्थः । एवं नमेतं पुरुषमिन्धं सी द इति यथाकर्म स्थळेम जन चेनि भाभ्यिम उक्कोषनिषक इत्यस्य एताभिरुपनिषद् किजिल्लावुपदिश्नह्यविद्यविशेष इयर्थः । अत्र वाक्येऽपीतवेद पोतोपनिषत्कवे अन्धेते भृन्दावनुशाढवें विशेषतया १ojते । क गमिऽ१सीfत प्रष्ट रखी गूढ आशयः । धागादि अन्नपुषा तत्तदोभतासlथुउपमथ फॐ दर्शितम्; तदुएणीपूर्तिरपि । ॐि तत्र साधुः था गतिरपेक्ष्यते, आहो डे करणसंर्यधीन रमतृशपथथं ग:ि । आचे च तेषु साधुन्छे नमस्रयुज्यार्थं गतेरिंथि । जन साधुश्य दिफल शरैरेतदधीनताया इदानीमेतन्मु अक्ष शतया सपथे तत्र निर्णयमलभमानः अनधितप्रश्नाशयश्च प्रतिवति नाहं तदिति । या याः यत्र तत्रोपदेशप्रत्तः श्रियःपतिमेव परतवं तत्राप्ति - तत्तहे। सायुज्यप्रस - सांखेिं फलान्सनिनिहफनानाडीप्रतिष्ठानभूतहृदयशालिनि शरीरे समवथितं भोग्यतममुपवर्षे तदर्षभदौ तं त्वरमति इन्ध इत्यादिना ।