पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.५ न.९.] इदारण्यकोपनिषत २८५ यद् ऋधो दणो रोति मूलागवतरु पुनः । मर्थः स्विन्मृत्युना घृणः सान्मूलन प्ररोहति । रेतस इति मा घोचत जीवतस्तत् प्रजायते । धनारुह इव वै वृक्षोऽञ्जसा प्रेत्यसंभवः ॥ भेजा, सा अस्य पुरुभस मज्जोपमा हृता भवति । तथा च वृक्षमब्जास्थाने पुरु य प्रसिद्धम् भवतीत्यर्थः । यद् – कलान्गूलात् प्ररोहनि ; एवं वृक्षस्य शरीरस च साधये पर्षि चुने शृणस्सन् निस्सन् मूलभत्रतरः अयन्तं न्त्रम्सन् पुनः लोहति । भर्यस्तु मृयुना वृक्णस्सन् कसाम्मुलन् प्ररोहतीति प्रश्नः । रेतस इति मा योचत जीवतस्तत्र प्रजायते । रेतस एव मूलात् पुनर्मर्यः प्ररोह्तीति प्र वोचत । कुतः? जीवस एव हि तव रेतः प्रजायते । अयं तु मृन इति नेत्र रेतो मूलं वक्तुं शक्यम् । न हि वृक्षस्य छिन्नावशिष्टमूलमिवास्य रेतोमयं स्वकं भूछावशिष्यते ; यतः पुनः प्ररोहतीनि रूप्येत । धानारुह इव वै वृक्षोऽल्बसा प्रेत्य संभवः । विश्व वृक्षो धानारुहो भवति । धाना त्रीज । धानाभ्यो रोह गीति स कथोक्तः । बीबरहोऽपि वृक्षो भवति ; न केवलं काण्ड एव |इवशब्दो उपर्थः । वृक्षाः अञ्जसा साक्षाश्च प्रेत्य मृदा धानातोऽपि संभवेत् । आम्मूढईत । निमितमात्रं न । प्रधानमूलं तु भूतनाश्राविणकर्मकजाक्षयेऽहि सैमन्वयमत्र तदभिप्रेङ्गं स्यात् । अस्याः घ्रमूलनिवव् एतन्वनाशे पुनः शरीरानुसार, न इव सर्वमिदं रो र संघिते त्रेति दर्द के मूल स्यादिति । आर्तभागने की झसि विभुम् । तत सदस्येन यथाद्ध हताम् । पश्यति च , 'तै विधामर्षी सपनामे, अंश चे' । अन्न, 'नक्षत्र. पुनः' इति, तञ्जरि, गहनं अभ्यपतरं सर' इति भतापदं प्रयोक्ष्यते । रेड ईत खोयं रेत उच्यते उत परम् नाख खह जीवत पर्बते । त्रिआदधिमित्यनेन षरीबस्य रेतसः पूज्यमानमूलहारत्वं नास्तीति भवतािम्। जंक्शुरुषान्तरतः स गणरांशभाषा । ‘धावर इव बै’ इवशद्योज्यै

  • श? । अत्र अषक ख़ुकम्। साशार्थवारने तु प्रेयसंभवः श्रेय ज५