पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरक्रमानुजमुनिविरचितभाष्ययुक्ता [अ.५.बा., तान् हैतैः श्लेकैः पप्रच्छ यथा वृक्षो वनस्पतितथैव पुरुभोऽमृषा। तस्य लोप्तानि पणौनि भगस्योत्पाटिक/ बहिः । लथ एबस्य दधिरं प्रस्यन्दि स्वच उंपदः । तालदातृष्णा फेति रस वृक्षादिबईतात् ॥ मांसान्यस्य शकराणि फिनॐ स्नाव तत् स्थिरम् । अस्योन्यन्तरतो दाखणि भज्जा मज्जोपमा कृता ।। तान् तैः श्लोकैः पप्रच्छ । याज्ञवल्क्य इति शेषः । तान् अन्न गान् | श्लोकानेव पद्धति - यथा वृक्षो वनस्सनिस्तथैव पुरुक्षोऽमृषा । यथा चनम्पतिः फलपुष्पोपेतो वृक्षः , तादृश एव पुरुषः । अमृधा सयमित्यर्थः ।। वानस्पयः फलैः पुष्पै: " इति हि निघण्टुः। तसर्यमेघाह तस्य लोमानि पर्णानि खगस्योपाटिका बहिः । तस्य पुरुषाख्यक्षस्य लोभाभ्येव पर्णानि । अस्य पूर्व या वझे , स बहिर्भता उपाटिका । वृक्षानुषभेदेनैवोपाटइत इति । उपाटिका बिधदेखि बहिस्व । रुधिरधारकश्चर्मण या बहिर्भत। सा बहि भवन् । स्वच एवास्य रुधिरं प्रस्यन्दे वच उत्पटः । उल्कय पटति गच्छ युषः क्षीरादिसाः । अस्य पुरुषवृक्षस्य त्रय एव हि रुषिरं प्रस्यन्दि भवतं । वृक्षस्य च क्षय एवं क्षीरादिसाः स्यन्द (दीः) भवति । अतः साधर्यमित्यर्थः।। तदा तदातृष्णाक् प्रैति रसो वृक्षादिवाइताम् । [ क = सूक्षसाधदेव हेतोः।] आतृष्णात् ‘तृदिर् हिंसायाम्। आतृष्णान् छिन , तस्मात् पुत्रं रूपा वृक्ष, वृक्षाघाइत रस इ, तत् ! रुधिरं निर्गच्छतीयर्थः । मांसा न्यस्य शकराणि । अस्य पुरुषस्य मांसानि वृक्षस्य शकराणीव शकलानवेत्यर्थः।। किसी स्नाव तस्थिरम् । स्लावयेत नातं नपुंसकम् । सिरेति यावत् । तदैव वृक्षस्य सिरं किनाम् । किलटं नाम दाक्षिभगादुतवकः । वृक्षस्य तत् चिरं कान्ततसिग्नशः । अस्थीन्यतरतो दारूणि । अस्य पुरुषस्सी-येवन्नै रतो दारूणि अन्तःसदाईश इत्यर्थः । भज्जा मज्जोपमा कृता | दरुणि थे भाषाविदयं साधयः पुननिष्पन्न हो बुबोधनिचया उचितं प्रमाभत यथेत्र