पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,५..९ बृहदारण्यकोपनिषत ३८३ अथ होवाच ब्राह्मणा भगवन्तो यो घः प्रभवते स मा एपृच्छतु ; सर्वे वा मा पृच्छत; यो यः कामयते तं वः पृच्छामि ; सर्वान् ब वः पृच्छामीति । ते ६ ब्राह्मण न दधृषुः ॥ २७ ॥ तस्रः अपजह्वः अपहृतवन्तः । यद्ध परिमोषिणः मुषितशरीरस्य नष्टशरीरस्येति यावत् -- तस्य शाकल्यस्यान्येवन्यःअन्यमानः शरीरं मयमानाः औदैहिकक्रियर्थ तयुत्राद्य आहवत इत्यर्थः ॥ २६ ॥ अथ होत्रच - पृच्छामीति । अथ शक्यमणानन्तरं मानवल्लयो ब्राह्मणान् प्रत्याहै | किमिति। हे पूजकतो ब्राह्मण ] ! युष्माकं मध्ये यः प्रद्यु कॉमः, स मां स्वाभीष्टं पृच्छतु । सर्वे वा मिळिच मां पृच्छ । अथवा वः युष्माकं मध्ये यः प्रयुजरं दिसति, तमहं प्रश्नं पृच्छमि । यदि सर्वेषां समू प्रयुक्तरदित्सा, तर्हि मिलितान् वा सर्वान् युष्मान् पृच्छामीति याज्ञवल्क्य उच नित्यर्थः । ते हे जालण न दधृषुः । ते त्रावणः याज्ञवयेन सह अस्प कथयां न प्रगल्भा बभूवुः || २७ ॥ परिमोषिणस्तस्करा इति । आख्यायिकेयं माध्यन्दिनशाखाय (11.6.3) पूर्वत्रापि लक्ष्यते । तत्र यथा - भगवनाभूदजमे याज्ञवल्क्येन कृते ब्राह्मणाः संरे भरे , को ने इमं प्रपतति । तदैत्र शकम्पः अहमस्मीति प्रवहे ; तदानीमेत याबदः प्राह स्म, तां खि देते उन्मुनबझयषमता ३ इति । अथ, 'कयेण देशtइत्यादिप्रश्नपरम्पराम् तम एजें वे इत्यन्तमः प्रश्नः । प्राण इर्द समाधिः। समनन्तरमेव अवधयः‘अबप्रश्न्यां म बेअ ताभयप्रक्षी ‘रित्युक्त्वः शशम, युरेनियं मरिष्यसी 'त, 'न तेऽस्थीनि बग छन् प्राप्यन्ते ’ति च । स ह तथैव ममार । तस्य इष्यन्यन्मन्यमानाः परिमेविणोऽथीन्यषषङ्गः । तस्मान्नोपपदी स्यात् , eत चेद्देवि परो भवतीति । तत्र पृहदारण्यकानुसार साकल्यम प्र अष्टविगर्षन्तमश्नः वा इति प्रायम् । तत्र अस्मामपि ग्रप्रसिद्ध भयभीत शपवनदख लिभ्यांतर्मास्थिमा धनभारं मन्वानाः तभा अपजहरित्वेष एवार्थः समुतिः। ध्रेऽपि अगलुरोधिनि पूर्वत्र ओप्याप्याभियरूपायितीत्युक्मा अन्धाधर्ष नकः । तदर्शनपुढे तवैष ध्याच्याणामेषामत्र यहूत व्यख्यानस्य न प्रसङ्गि। अतः जो विगृथाः। तथाऽननेऽर्षि स्तरकृतमपणे बंधुत्याग्सेयं नोपेक्षितम्, किंतु तत ततः पथ तमिलमितमिति कथम् ।