पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ । श्रीरन्नरसमानुजमुनिविरचितभाग्ययुक्त [अ..ब्रा. ९

  • प्रतिसंख्याप्रतिसंस्पानिरोधामरिसरविच्छेदात् । बौद्धः सर्वस्य वस्तुनोः।

निरन्वयो विनाश इति वदन्ति । स च द्विविधः, स्थूलः सूक्ष्मध। मुद्र पातानन्तरं सर्वैरुपलभ्यमानो घटादीनां विनाशः स्थूलः । सः प्रतिसंस्यानिरोध इयुच्यते । प्रतिसंख्या = विषयसप्रतिकूल तपसस्आहिणी लेविकानां बुद्धिः : तद्विषयो निरोध इत्यवयवार्थान्वयात् । तद्विपरीतो निरोधः अप्रतिसंख्यानिरोधः। स में सूक्ष्मो लौकिकबुद्ध्ययोग्यो वैौर्दर्मुक्य साध्यमानः प्रतिक्षणविनाशः । तयो रुभयोरप्राप्तिः असंभवः। कुतःअविच्छेदात् । पिण्डघटकपालादिरुपेण स्थितस्य द्रव्यस्य स्वरुपविच्छेदेभावात् । न च द्रव्यानुवृते विनष्ट घट इत्यादिप्रतीतेर्वि षयवापत्तिः, अक्थान्तरपतिविषयसंभवात् ।

  • उभयथा न दोषांत"। बौद्धाः किलैवं वर्णयन्ति । प्रतिसशनिरोधः

अतिसंस्यानिरोधः, आकाशवेन्येतत्नियं वस्तु निरुपास्यं तुच्छम् । अन्ते क्षणिकलापायमिति मन्यन्ते । तत्र पूर्वात्पन्नस्य घटक्षणस्य तदानीमेव निरुद्यप्रप्या तुच्छत् 'निरोधादेव अर्थघटक्षणस्योत्पतिरिन यदभ्युपगम्यते, तन्न तुच्छ|दुपय संभवतावदेको दोषः । तुच्छदुग्यथुपणपे हि नुच्छस्य निर्विशेषत्वेन काण विशेषतः कथिविशेष इति व्यवस्था अभवत् घटक्षणानन्तरं सर्वजगत उपतेः स्यात् । तथा तुच्छदुवधमानं कर्यमपि तुच्छमेवोयचे, न तु सदृशः कारणनुसारित्वात् कर्यग्भ्येत्यपरो दोष इत्यर्थः । “ आकाशे चाविशेष "। घऽयम् , पोऽयमिति प्रत्यक्षनिधन । कृशोऽसी, रन्ध्रमेतत्, खग इ पनि’ इत्यादिपयसाम्यविशेषेण, अकाशं निरुपयः तुच्छम्, घटादिकं क्षणि कनुक्रमित्यत्र प्रमाणभशत् । न च, ‘इह श्येनः पसंती त्यादिप्रतीतेरलोक एव विषयोऽस्विति वाच्य-इहलोक, देहान्धर इंयालोक न्धकाशषारत्वेन अतीतस्य आलोकरूपत्वाभावात् । "अनुसृतेश्च " । तदेवेदमिति प्रत्यभिज्ञादशत् लिस्तथैवाशुभधानवेत्र वणिकवसंभवादित्यर्थः । 1. अखें . ग. पाठः । तृश्चयक.