पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.बा.९. इष्पकोपनिक्ष २७९ तदभिव्यक्तिक्रमेण षडिन्द्रियायमनशरीरनिवृत्तिः षड्यननम् । निवृतशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्फीः । तन्निमित्ते सुसदुःखे वेदना। सुखदुः मासिपरिहारार्थं विषयोपादानेच्छा तृष्ण। तया विषयेषु प्रवृत्तिरुपादानम् । तः क्रमेण गर्भान्निष्कमणं भवः । निर्गतस्स मनुष्यवादिजास्यभिमन जातिः । इअभाविनी जरामरणे प्रसिद्धे | मित्रयमाणस्य पुत्रकलत्राधामियादन्तदहः शोकः । दुर्थः प्रलापः परिदेवना । मरणक्लेशो दुःखम् । मानसदुःखं दौर्मनसम्। एतेषामितरेतरहेतुवस्वानुभवसिद्धत्वादुपपद्यते लोकयात्रेति चेन्न – संघातभगवनि मिलवात् अधिरेषु सिवबुद्धिरूपाविघाश्रयस्य कस्य चित् स्लिरस्य [ चेतनस्स | अभावेनाविद्यया। भूत (राग ) पतेरसंभवेन संघासहेबभावतदक्ष एव । "उरोपादं च पूर्वनिरोधात् । बौद्धमते वस्तुतः कालो नास्ति । उदयने १(उपनेख?) नरसभङ्करो घटादिः क्षणपरिकल्पनामात्रनिमितं भवति । स च घटदिः खोक्ष्यविनाशार्परिकशिक्षणवात् क्षणिकोऽपि भवति । वस्तुतः स्वव्य तिरिक्तक्षणाभावात् स्वयमेव क्षणो भवतीति हेि तेषां प्रक्रिया । तत्र पूर्वषटक्षण स्योक्तषटक्षणोथतिकालेऽसनः तद्धेतुत्वं न संभति । असतोऽ१ि हेतुत्वेऽति सन । ‘असति प्रतिज्ञोपरोधो यौगपथमन्यथा | असत्यपि कारणे कर्यस्योत्पौ। ‘अधिपतिसहकार्यालघनसमननमययश्वरवितचेतोपतिहेतवः' इति बौद्धानां प्रतिज्ञाय उभरोधपसकः । अधिपतिः इन्द्रियम् । तद्धि ज्ञानस्य रूपादिषु पवसु ॐक्रमात्रविषयनियामकन् । नियामकञ्च लोकोऽधिपतिरुच्यते । सहकारि आकदिकम् । अलबने घडदिर्विषयः । सभनतनयथः पूर्वज्ञानम् । एतैः चतुर्विधं हेतु भिश्चितशब्दितस्य ज्ञानस्य वैतशब्दितानां चित्ताभिन्नमुखादीनाञ्चोपविशति है तेषां प्रतिज्ञा। सा प्रतिज्ञ हीयेत, यदि पूर्वोत्क्षणावर्तयं न स्यात् । तत्र यदि एक्षणवलयं न स्यात् , तदा कर्णाचे हीयेत । उतरक्षणर्तिलाभावे च वर्तमान महिपत्यपक्षविषययं न स्यात् । अतः ऋणद्वयधातंस्वमभ्युपेतममिति क्षणिकत्व विरोधः । यदेतद्दोषपरिजिहीर्षया। कारणघटक्षणस्यापि अर्थघटक्षणोत्यतिदशायां स्रमयुधाम्यते, तदा षटक्षणद्ययौगपक्षयप्रस यर्षः ।