पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ श्रीरागानबमुनिविरचितभाष्ययुक्ता [अ५ला.९. वैषग्णत अवयवि शरीरमपि प्रतिक्षणमुपचयापचयंवदन्यदन्यद्भवति । यद्यपिं शरीरस्य प्रतिकमुपचयापचयश्वीनं नति-तथाऽपि वर्षधारानिपातैतटकजलस्येव, घटीयन्त्रो दोपणैः कूर्पजलवेव बान्ते तद्दीन यौक्तिकं प्रतिक्षणं किचिकिञ्चिदुपचयापचयधन शॉनभस्येव । कद्रतारकदीनां मुहूर्तादिकारूण्यवधानेन बहुदेशान्तरप्राप्तिीगत प्रतिक्षणं स्वपदेशान्तरसप्रतिज्ञानवत् इय'युपगच्छन्ति । एवं प्रतिक्षषमवश्यम्भ विभिः खननपूजादिभिः भूगोळकस्य, नदीजलसंशीकरोपतनैः समुदय चोपचयापचयवतः क्षणिकत्वमभ्युपगच्छन्ति । अतस्ते अर्धवैनासिकाः । बौद्धस्तु सर्वस्य प्रपञ्चस्य (च) क्षणिकममभ्युपगच्छतः सर्ववैनाशिका इति हि वैदिकानां व्यवहारः । अतो वैनाशीिकवपरमाणुकारणवदित्वसाम्यादेव काणादमतप्रतिक्षेपानतरं बौद्धगतमपि प्रतिक्षितं तपादे , ‘समुदाय उभयहेतुकेऽपि तदप्राप्तिः " इत्यादिन। तत्र हि खरस्नेहोष्णेरण 'स्वभवैः परमाणुभिः पृथिव्यादिभूतक्षणः संघात उभद्यते । पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसंघातळक्षणः समुदाय उदिते इति हि (!) तेषां प्रक्रिया । तन्नाणुहेतुके पृथिव्यादिभूतमकसमुदाये, मूतहेतुके न () शरीरेन्द्रियविषयलक्षणभौतिकसमुदाये च सति जगदामकसमुदायोपतिर्ना पद्यते । सर्वेष क्षणिकत्वाभ्युपगमे यत्संघातभावसन्ति अवस्थानसंभवात् । "इतरेतरप्रत्ययवादुपपन्नमिति चेन संयतभाषानिमित्तत्वात् । यद्यपि से पदार्थाः क्षणिनः -- तथाप्यबिधादीनामितरेतकारणत्वादुपपषते लोकयात्र ते गविषादयः अविधा, संस्कारः , विज्ञानम्, नामरूपम् , पडlथतनम् सः, वेडना , तृष्णा, उपवनम् , भवः, जातिः, जल, भरणम्, लोकः परिदेवना, दुःखम् , दौर्मनस्यामिरयेक्झातीयकाः इतरेतरहेतुकाः सुगतसामने अथैशम्पन्ते । अविद्य= क्षणिककार्षदुःखशून्येषु यिनित्यसुखवस्तुबुद्धिः ततो रागकमोहधर्माधर्म(मः)संस्कारः । संस्कारवशाज्जीवस्य गर्भाशयद्रव्ये धृतिर्भ बिज्ञानम् । बिशनसंसर्गाच गर्भद्रब्यय करूलपेश्माधारेणाभिव्यक्तिम६ £. तेति पूर्ववयारभ्भे पब्यते । अपि नयमयूखमालिंगानुसार श्र निर्वेशः अपेक्षितात् । अन्यथा विवकिमान 2. इति इति झ पाठः। 3, अयं । पाः । उकसभवैः क. रतेरनुभावैः (जय. में. भा.) च ,