पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.ब्रा.९.] ऽइदारण्यकोपनिषत् २८१ मासतोऽदृष्टवान् " यदुच्यते सैौत्रान्तिकैः‘ज्ञानगतै नैयाद्यक्षरैः बाह्यार्थ गतास्तेऽनुमीयन्ते । अतो ज्ञानकले विषयस्य क्षणिकतया असवेऽपि न दोषः । अथर्षि नीलादिज्ञानमपरोक्षतयाऽनुभूयते; इन्द्रियव्यापारान्यथयतिरेकानुविधायि च भवति, - तथापि यदिन्द्रियसन्निकृष्टेन येनार्थेन यत् ज्ञानं जायते, न तत् ज्ञानं तद्धिपकम्; किन्तु वयमप्यर्थवत् नीचकरं भवतीति तत् ज्ञानं स्वप्रकाशतया विमानं विषयीकुर्वत् स्वगतं नीलशकारमपि विषयीकरोति । अतो न नीलादि शनस्य आपरोक्ष्यानुभवविरोधः, न वा इन्द्रियव्यापारानुविधानविरोधः। नीलद्यार्थिन बहिः प्रवृत्तिस्तु नपरोक्षज्ञानात् । किंतु तदनन्तरभाविन आनुमानिकज्ञानत् । यथा वायुनिषेवणथिंनां शखचलनं दृष्ट। वृक्षमूले प्रवृत्तः। न चैवमर्थस्य क्षणिकतया जानकालेऽनवस्थानात् ज्ञानाविषयत्वं स्यादिति वाच्यम् - ज्ञानोपहेितुत्वमेव हि। ज्ञानविषयत्वम्; न ज्ञानकालेऽवस्थानम् । न चैतावत् चक्षुर्देशनविषयबमसन्नः। स्वाकारसमर्पणेन ज्ञानहेतोरेख ज्ञानविषयत्वाभ्युपगमत् । ज्ञाने स्व/करं समर्थ नष्टो ऽयथं ज्ञानगतेन नीलाद्यकारेणानुमीयते । न च पूर्वपूर्वहूनतरोतरशन प्रसिद्धिः । नीलज्ञानसन्ततौ पीतज्ञानानुपतिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञान वैचित्र्यमिति। तत्रोच्यते --‘ मासतः। योऽयं विज्ञाने नील्डर उपलभ्यते, स विनष्टस्य असतेऽर्थस्याऽऽकारो भवितुं नार्हति । कुतः ? अदृष्टवात् । न खलु धर्मिणि विनष्टे धर्मस्य आकारन्तरे संक्रमणं दृष्टम् । प्रतित्रिम्बादिकमपि स्विस्यैव भवनि । सत्रापि न धर्ममात्रस्य। अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमर्थस्य ज्ञान फलेऽयनादेव भवति । जपाकुसुमादेः स्फटिकादौ स्तकरार्पणहेतुत्वेऽपि अस ततदर्शनेन असतो विषयस्य ज्ञाने बाजारपणाक्षमवान् । " उदासीननमपि चैवं सिद्धिः । तकाले असत एवोपावकवे उदा सीतानाम्=अनुज्ञानानां पुरुषाणाम् अङद्वान्पुत्रवत् सर्वकर्थसिद्धिः सत्। बुङ्गाननुशृङ्गानयोस्तकालासवाविशेषादिति क्षितम् । 'एतमशकदोषः अथैकंनाहिकमतेऽपि समन इति तन्मतं स्वीथा नाविर्तव्यमेवेति क्षितम् । 1. वाक्यमिदं क. मात्रे ।