पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संपत इति दर्शयन्ती श्रुतिरियं सत्रंप्रपश्वविशिष्टपत्रानुभवं परमं फी मुक्लिप प्रतिजीवं संभवदाहेति प्रतिषतव्यम् । अनयैव दिश, ‘संर्घमात्मैवाभूदित्यादिकमपि सुबोधम् । अपिच ततदुपनिषत उपातें वाक्यमिदं सर्वं तत्र तत्रोपासनप्रकरण एव भूयमाणम् । निर्गुण ब्रत अनुपास्यमातिष्ठमानानां मते तत्प्रकरणे तादृशं जप्त कथं कथयेत? तन्त्रमसीति छान्दोषवत्रयमपि नानुयासनप्रकरणेऽस्ति ; अत-ता- युधक्रम एख, ‘येनाश्रुतं श्रुतं भयमतं मतमविज्ञ/तं विज्ञात ’ मिति अषणमनन निश्थाननि निर्देशित । अथोपासनं Qिणस्यापीष्यत इत्येन स्वीक्रियते, तत्रापि वक्तव्यं प्रगोयोक्तमासीत् , छान्दोग्यभूमिकायामपि। एव उत्तरस्मिस्तापनीये शैत्र्यप्रश्नेऽथ ओठके । माण्डूक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिता । इति ६७३) भाष्ये दर्शितो निर्गुणवादश्लोको निराधार इति निशंतमासीत् । दश नामुपनिषदामविरोधेनैव पश। उपनिषदः परिमाण इति न नृसिंहतापनीये उतरस्य वलम्बनेन निर्गुणसNधने संरब्धव्यम् । अन्यसवपक्षणेन आदावस्योत्तरस्य परिगणन मेवाभ्यत्र निर्गुणसाधकदुर्भिकं क्षयति । उत्तरतपनीयनिरसनशास्मदाचणैः तृतीयश्रीरङ्गरामानुजमुनिभिर्मेदसाम्राज्ये विशदं व्यधाथीति तत एव तत् अन्यचापेक्षितमनुसंधेयम् । आस्त्रपि चोपनिषत्सु अद्वैतमतानुकूल्य प्रतीयमानेषु वाक्येषु भाष्यमाणेष्विमे प्रथमे श्रीरङ्गरामानुजभुनथ एव तत्रतत्रैव तन्मतानाञ्जस्यमति निपुणमविष्कृतवन्तः सन्ति । अस्माभिः पुनरिंदैकत्र एतानि विभिन्नश्रुतिगतानि वाक्यानि संकलय्य कथा चिद् गभनिळ्या तद्विरों दिक् पादर्शि । तदेवं सगुणमेव भवत् ब्रश सरूपं विष्णुरूपयपि आभ्य एवोपनिषभ्यो निर्धार्यते । न देयमेकाऽप्युपनिषत् विष्णुमेव परं तत्वं विस्पष्टवचनव्यय तदेकषसिद्धविष्णुनारायणरमारमगादिपदैरेख प्रतिबोधयतीति ब्रूमः । कचिदुपनिषदि तथैव कश्यते । फचितु तपरतया प्रमाणनिर्धारितेन पदेन परं तत्वमुच्यते । यथैत्रं निर्धारणे सामग्री उपर्युस्थते, तथा, किञ्चिन्यूनभावेनापि च देवतास न ततः (v} न