पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ तदिह हतारण्यकमवशिष्यते । उपनिषदन्तवत् ; उच्चचचभेदप्रपञ्चनक मिदम्मीति सर्वसंप्रतिपन्नम् । अथापि तत्रतत्रेवात्रापि वाक्यशकलमद्वैतमतानुकूल मस्ति न वेति अन्वेषथताभन्यान्यमकरषगतानीमानि वाक्यान्युद्धारणीयानि भवन्येव । यथा - ‘ब्रम् वा इदम् आसीत् तदात्मानमेवावेत् अहं ब्रbास्मीत्युपक्रम्य, देव नामृषीणं मनुष्याणाञ्च अहं ब्रज्ञास्मीति वेदनं फलेग्रहि अभूत् भवति चेयदर्शि । तेन जीवब्रौषयसिद्धिः । तथ, अन्योऽसावन्योऽहमस्मीति भेदवेदनं प्रति षिद्धयते च । ‘यत्र हि दैतमित्र भवति तदितर इतरं पश्यति, यत्र वा अस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येदिति ब मैलेॉब्राह्मणे । एवम् , ‘मनसैवानु द्रष्टव्यं नेह नानास्ति किञ्चन। मृत्योः स मृयुमाप्नोति य इह नानेव पश्यति । एकचैवानुद्रष्टव्यम् ’ इति च बनकं प्रयुपदेशे । अत्र विशिष्ठद्वैतमतानुरोधेन वर्णनयं संक्षिप्योपक्षिप्यते । अद्वैतिनां द्वेध मस्ति, एकजीववादो नानाजीववादश्चेति । एकजीववादे ‘ब्रन वैइत्युपालभृतिर्न घटते , यत इयं केषाञ्चिदामनां प्राङ् मोक्षस्य निषत्रतामध्येषां केषाञ्चिदञ्च निष्पतिसंभव शंसति । तत् नानाजीववादे स्थित्वा किञ्चिदामर्शनीयम् । अत्र नाधिकं वक्तव्यमस्ति , यतो विशिष्टाद्वैतिनोऽपि अहं ब्रह्मास्मीत्यनुसंधानमेवद्रियन्ते, नान्यदृशमनुसंधानम् । अर्धवैषम्ये सत्यपि अनुसंधानाभिलाष उभयेषामविशिष्टः । वितरो भाष्ये परिष्कारे च द्रष्टव्यः । अन्यदपि क्रिविदलनधेयमस्ति --अस्यनु संधमस्य किं वा फलं श्रुतिराह ! परं बल वयम् अहं अस्मीयर्संधाय सर्वमभवत् ; तत् य एवमञ्चस्वेऽप्यनुसंधत्ते स इदं सर्वं भवतीति सर्वभाषम् । जीव अदैवमानुसंघाने सर्वश्रपयनिवृत्य अद्वैतपरिशेषः फलं परेषाम् । तद्विपरीतमिदं श्रुतिदर्शितं फलम् अंहो ब्रह्मास्मीत्यनुसंधातुः सर्वप्रथञ्चोकः प्रश्वविजनेन प्रययरूपः । न चेदनैबथं प्रपञ्चभेदरूपं भवितुमर्हति । न हि देवल विवेकपूर्वं त्र्यप्रियमणो जीवो जडअपवभावाथ बलज्ञानं प्रार्थयते ितस्साद् आणि सर्वान्तर्यामिल्युकसर्वप्रकारकवसत्वेन अहमित्यनुसंधीयमानतां विदुषः तुरुपनयात् स्मनि जक्षणि सर्वप्रपञ्चप्रकारकवनिबन्धनं सर्धमित्यनुसंधानं फलं