पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदुषे वर्णत इति कथमिदं निर्गुणब्रौपयरूपं भव्येत। उपाघनखेदे नैवैयम्, किंतु पक्षमसाग्यभानमिति च तत्रैव प्राक्कनवाक्यप्रतिसंधानपूर्वपतां बुफ्थालङ भविष्यति; यतः प्रागेवं तत्र भूयते, ‘तदा विद्वान् पुष्यपरं विधूय निस्लनः परमं साम्यमुपैति ’ इति । एवं तावत् - मुण्डपर्यन्तासूपनिषत्सु प्रतिपदं भेद एव प्रतीयते; विधीयते । ब; अनिष्य कथञ्चिददैतसमर्थना” शकले गृहीतेऽपि तदनुकूलोऽर्थतन्न दुःस्थो भवतीत्यवादिष्म । एवम्भूतपूर्वोत्तरसकलोपनिषदपेक्षया माण्डूक्यं तेषां मनोरञ्जनं मभ्येत, यदेवं स्पष्टमद्वैतमाह, 'ऐकल्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यते ’ इति । अत्र भेदवादिनः किं ब्रूयुरिति भवेदेव वुसुमा विीकार नम् । त एवं ब्रूयुः - प्रषवे पादत्रयं ततदर्थभूतांश्च त्रीन् पुरुषानुषवर्षे चतुर्थ गृहीत्वा तत्र पुरुषम् अद्वैतमिति निर्दिशन्नी श्रुतिरियं पूर्वत्र द्वैत मन्यत इति त स्वरसगम्यमेव । एवञ्च तेषु पुरुषेष्वैकास्यप्रययसारसा शान्तता शिवता तथैवाद्वैतसा च न सन्तीति कथने ते पुरुषाः विश्वादयोऽनिरुद्धावृषपर्यायाः व्यूहावतारचा दाविर्भवन्ति तिरोभवति प्रादुर्भवन्ति चेति प्रतिकसं प्रादुर्भाव सजातीयसाहि यात् स्वसजातीयद्वितीयराहित्यरूपमद्वैतं न भजन्ते । स तु परमपुरुषः पखसुदेवः नियविभूतीौ निषण्णः प्राहूतप्रपञ्चयापारविधुरः स्तब्धः शान्तात्मा स्वयमुपजनोपशम विदुरो नियम्सम् स्वमजातीयद्वितीयशहियत् अद्वैत एव राजते इत्येवार्थसतत्वं प्रकरणानुगुणं प्रमाणान्तरसंवादि सुखमेव प्रतीयते । यदिदं मुण्डकेऽपि प्रगवि ‘वृक्ष इव स्तब्धो दिवि तिष्टयेकः ’ इति । अतो न निर्गुणत्रयमात्रपरिशेषः । छान्दोग्योपनिषत्प्रतिपादनपद्धतिं तावत् तद्भमिकायामेव प्रादर्शयाम । तत्रैव सद्विद्यायां तत्वमसीति महावाक्यमस्ति, यदेकं गृहन्तो जीवत्रतैवये श्रद्दधते, यत्र वैतिन, अतत् स्वमसीति पदच्छेदमाहय दैतैमेव ततोऽपि साधयन्ति; यस्यर्द्धति संमताखण्यर्थपरत्रे वाक्यलक्षणहान बाध्यतैव भाति, कुतो महावाक्यतेयक्षि पन्ति च परे सर्वे अद्वैतप्रतिपादनप्रवृतान् । विशिष्टाद्वैतिनस्तत्र विशिक्यस्यापकः पूवलरव वयमयाधित प्राययितार्थपरिस्यागमयुक्तं पश्यन्तः; ‘सर्वे सविदं बल्ले ' ति शाण्डित्थबिद्यदर्शितजडप्रपठेवयतुल्ययोगक्षेममेव जीवैक्यमपि बक्षणि परिकल यतः ततोऽन्यस्य दैतस्य नक्काशमेव प्रदर्शयन्तीतिं च तत्रैवोक्तमायम् ।