पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमभाववेदनविरहश्च विशदयन्ती विस्पष्टमाह विदिताविदितानेकांशपूर्णमपरिच्छिन्न ब्रसेति । न तत्र तदलमती दृश्यते । अंशतो ज्ञेयत्वं हि ज्ञायते ह न पुनस्तदी षदपि न ज्ञेयमिति । कठोपनिषदि श्रयते, ‘मनसैवेदमाप्तव्यं नेह नानाऽस्ति किया। मृश्योः स मृत्युमाप्नोति य इह नानेव पश्यति ’ इति । बृहदारण्यकेऽप्येष मन्त्रः श्रूयते । अत्र परमसवर्णितयैवार्थस्यादरणेऽपि, ‘ब्रहानेकं न भवती' त्येतावदेवार्थतत्वं सिद्ध्यति, न बगदपतप इति उपनिषद्भाष्यकरैर्विशदमुपापदि । किञ्च विवेच यत--- श्रया एकवं विधीयते, नानास्चच्च निषिध्यते । तत्र विधीयमानमेकवं यादृश्यं निर्धार्यते, ताइभूषपयनीकमेव नानात्वं निबंधगोचरीभवितुर्हति, तेनो भयोरपि बॉक्ययोः सामरस्यं संपद्यत इति । न चे जगतो ब्रह्मणश्च तत्तत्स्वरूप गतो भेदः शास्त्रविहितस्य शरीरास्मभावनिबन्धनैवयस्य अयनीकः । प्रयुत तदुपजीब्य इति न स निषिद्यते इति । प्रश्ने मुरुडने बार्बनशङ्कुरावकाशावभासकमपि न किञ्चिलक्ष्यते । तत्र शैब्यमश्ने, 'यत् तच्छान्तमजरममृतमभयं परश्चे' ति परः पुरुषः प्रणवौ पाभ्यो नित्यकविनिवहनिरीक्ष्थब्रह्मलोकनिषण एव परं ब्रह्म वर्थत इति न तत्र मृषावादस्य तुभमपि पश्यामः । न हि शान्तमिति शब्दश्रवणमात्रेण प्रपञ्चः सर्वः प्रलीनो बाधित इति सिद्धवेत् । शान्तोऽयं मोहमेति यदि जगति कश्चिन्निर्दिश्येत, तहिं नष्टं जगत् सर्वमिति किं निर्धारयेम ? सर्वथा तादृगेवेदमपि । यच्च प्रश्नान्ते, यथा नघः स्यन्दमानाः समुद्रायणाः नामरूपरहिताः समुद्र इत्येव प्रोच्यन्ते, तथा पुरुष इत्येव प्रोच्यन्त इति श्रुतम् , ततो न जीवत्रतैक्यं शङ्कितुं शक्यम् - तत्र हेि जीवसंबन्धिनीनां प्राणादीनां जडानां पुरुषं बिल्यःपुरुष इत्युच्यमानता च वर्धते । न जीवानाम् । मुण्डके पुन, ‘यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छति नामलपे हिय । तथा विद्वान् नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम्' इति नदीसमुद्भ्रासिदृष्टान्तो जीवत्रक्षमाप्ताद्दलिँ । परंतु, ‘वृक्ष इव स्तब्धो दिवि। तिष्ठत्येकः ’ इति दिविं शाश्वस्थाने स्तवं जगदाग्भशील्यूहविल्पमविचाल्यं सितमतिविशेषविशिष्टं पुरुषमक्षरं प्रगुक्तं ‘दिव्यं पुरुष 'मिति गृहीत्वा तदुपगमो