पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिदं प्रयक्षहष्टप्रपञ्चापलापं विनैव सेनयति । न खलु धेट्शरादीनां भूता सिता क्यम् , कष्टकमकुष्ठादीनां कनकेनैवयम् , सांख्यसरष्याऽपि महदादिपञ्चस्य मूल असूयैक्यं कार्याणां सयतायां न घटत इति कश्चिदनुभवतववेदी कलतिचेतनः यात् । इति भास्करादिमतस्यानां प्रत्यक्षस्थानं पदं लेभे । अथ विशिष्टाद्वैतसिद्धान्त निष्णातैः भगधनाथमुनिप्रभृतिपरमाचाँडैरिथं प्रयबोधि --‘सम, मिथ्यावकल्पनं जगतः सर्वथा न घटते । स्वाक्षपदर्थानामपि सत्यत्वमखाय परमात्मनः प्रकृ पाश्चर्यशक्तिप्रतिपादनेदपशवु सतीषु उपनिषत्सु निबधनियनुभवगोचरं निखिल मिमं प्रपञ्चभपलपितुं कथं प्रवर्तमीहि । एकवं तु सर्वसायवेऽपि संपद्यत इति सम्यगेव। परंतु तदपि यथा परस्य ब्रह्मणः प्रकृष्टकल्याणगुणाकरस्य समाभ्यधिकर हितस्य सर्वेश्वररूपेणैव सत, नियनिधिंकारस्यैव सतः, निखिलजडदुःखित्रिलक्षणस्यैव ६ सतः सं१द्यते, तथाविधमेक भवितुमर्हती"ति । अथ च घटकतिसमधिगतं शरीरास्मभावं तन्निबन्धनमैवयव्यवहारानुप चरितं बहुविधप्रमाणातर्कप्रत्यक्षव्यवहारपरिषटीप्रदर्शनेन प्रतिपय भगवद्धमनुजा चाणः शरभास्करादिवैमतनिरासेन व्याससमासाभ्यां वेदवेदान्तशारीरकसूत्र यथावस्थितार्थभाषणेन, प्राज्ञपरिवृढपरश्शतशिष्यमुखविहितेन च प्रचारेण तमेव प्राच्यं सिद्धान्तं प्रतिष्ठापयामासुः । अथैतं प्रचारं प्रतिष्ठांश्चासहमानानाम् अन्यमतस्थायिन महोपुरुषिकाः प्रशमय्य, अस्मिन् सिद्धान्ते प्रमाणप्रमेयपरिस्थितिं निष्कृष्य, परमतेषु सर्वत्र प्रमाणप्रमेयदौःस्ये प्रपद, परसत्वहितयोः प्रसक्तं क्षेभश्च परिहृय, अज्ञ प्रभुयभिमुक्तयैन्ताशेषवेधमेनं सिद्धान्तं बिदवि वोदकेलिभिरिव विविधग्रन्थ विस्त्रनवैखरीभिरपि श्रीभगवद्रामानुजाचार्यप्रवर्तितोभयवेदान्तस्थापनाचार्याः सर्वसन्त वतभनाः कवितार्किककेसरिणो द्रमिड़वाअयपारदृश्वनः श्रीमन्स वेदान्तदेशिकः। एव, ‘यस्तु सर्वाणि भूतानि आमैचद् विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इतीशोपनिषद्वाक्यं जगद्रक्षणोरेकवं वदपि न जग मिथ्यात्वं निर्गुणब्रस्रमात्रस्थितिबोधकमविरुद्धं वेदयिष्यति । केनोपनिषतु विदिशा विदितविल्क्षणं मतमप्तविक्षणं विज्ञातविज्ञातविरूक्षणं बलं भैक्षन्ती , पधात् तय अभ्यादीन पुरतादनिगैौर्खोद्रेण रूपेणाऽऽविर्भाव तथापि तेषां तटं पश्यतामेव