पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ इति । परिशिष्टोपनिषद्भाष्यमुद्रणात् पश्चाच तनयाः परविद्यः परिगणय्य तांस भूमिकायामवशिष्टमभिषिरसामः।। ओपनषदं तत्त्वम् एवमसङ्घाख परविद्यासु वेधे परं ब्रन्न स्गुणं त्रियःपतिर्नारायण इति विशिष्टाद्वैतिनां निर्णयः । तत्र किञ्चिदिह संगृञ्च सर्वेषां हृदये समर्पयितुमिष्यते। एवं प्रधानतया परिगृहीतासु दशस्वषु उपनिषु य तत्वं प्रत्यपादि, तदेव परावयुपनिषसु प्रतिपाद्यसमा प्रतिपत्तव्यम् । अविरुद्धं पुनस्त् अन्यतोऽप्यादरण मर्हति तत्र ब्रह्मजिज्ञासेयुपकग्योपनिषदो मीमांसमान भगवान् बादरायणो जग प्रथमपतिपथमिति समेत्र प्रदीयामास । तद् ब्रह्म निर्गुणं सगुणं वा, सगुण मध्यपं सरूपं वा, सट्पमपि चतुर्मुखदिरूपं विष्णुवैयेवंरूभा निवाढतावद नन्तमनूद्छन्ति, येषां व्युदसनमभ्यनन्तरसूत्रेषभुसंहितेष्यनयासेन सेत्यति । तथाहि - ब्रह्मणो लक्षणं प्रदिदर्शयिषुर्हि परमर्षिः न, ‘नेति नेती' ति विषय योधयं जग्राह । किं तर्हि ? अश्वजःमादिहेतुतया नक्षीकमेव लक्षणवाक्यम् । तेन नानाविधकारणव-तदाक्षिप्तानन्तकरयाणगुणगणभूषितं प्राप्त अक्षशब्दस्युपतिः वर्णननुगुणमद्भगृणन् क’ नाम निर्गुणभाकरस्येत्? आनन्दमयाधिकरणे चापरि च्छिन्नानभ्दशेवधिमनुवर्णयन् अशेषपरिकरसंपतिमुपलक्षयामास । अनन्तरमन्त रधिकरणे च आ केशात् आ प्रणस्खच सुक्षणं प्रफुटपुण्डरीकवलामलायतलोचन मदियमण्डलमध्यमध्यासनं परं ब्रजेति प्रतिपादयन् , ‘नरूपं ब्रह्म , न च पुण्रीकक्षद्विष्णोरयम् ’ इति निखिच्शककलबहुरनिरोधनेन निरवशेषं निर्धारया मासेति किमत्र केशकल्यमस्ति ? सर्वव्याख्यानाधिकरणटीकादिकमावर्तयताश्च आनायासवेद्यमिदम्, यत् पराक्रान्तं प्राच्यैराचारैः परमबािदरायणसूत्राणां नारायणपरवप्रख्यापन इति । तद् वयमिहोपनिषत्र कीदृशं तत्वमवशंति परं संबिभृशमः जगन्मिथ्येति alवत् उपनेषदि न सृष्यादि । केवलमेकवं तत्रोदितं जगन्मिथ्याभ्यामभिमतौ न सिद्धचेदिति तदध्यारोप्यन्यदंतिनः । तत्र -- 'एकल